लक्ष्मी स्तोत्रम् | Lakshmi Stotram |

                                         

   लक्ष्मी स्तोत्रम् 

Lakshmi Stotram 


जय पद्मपलाशाक्षि जय त्वं श्रीपतिप्रिये | 

जय मातर्महालक्ष्मि संसारार्णवतारिणि || 

महालक्ष्मि नमस्तुभ्यं नमस्तुभ्यं सुरेश्वरी | 

हरिप्रिये नमस्तुभ्यं नमस्तुभ्यं दयाधिने || 

पद्मालये नमस्तुभ्यं नमस्तुभ्यं च सर्वदे | 

सर्वभूतहितार्थाय वसुवृष्टिं सदा कुरु || 

जगन्मातर्नमस्तुभ्यं नमस्तुभ्यं दयानिधे | 

दयावति नमस्तुभ्यं विश्वेश्वरि नमोडस्तु ते || 

नमः श्रीरार्णवसुते नमस्त्रैलोक्यधारिणी | 

वसुवृष्टे नमस्तुभ्यं रक्ष मां शरणागतम् || 

रक्ष त्वं देवदेवेशि देवदेवस्य वल्लभे | 

दरिद्रात्त्त्राहि मां लक्ष्मि कृपां कुरु ममोपरि || 

नमस्त्रैलोक्यजननि नमस्त्रैलोक्यपावनि | 

ब्रह्मादयो नमस्ते त्वां जगदानन्ददायिनी || 

विष्णुप्रिये नमस्तुभ्यं नमस्तुभ्यं जगद्धिते | 

आर्तिहन्त्रि नमस्तुभ्यं समृद्धि कुरु मे सदा || 

अब्जवासे नमस्तुभ्यं चपलायै नमो नमः | 

चञ्चलायै नमस्तुभ्यं ललितायै नमो नमः || 

नमः प्रद्युम्नजननि मतस्तुभ्यं नमो नमः | 

परिपालय भो मातर्मां तुभ्यं शरणागतम् || 

शरण्ये त्वां प्रपन्नोडस्मि कमले कमलालये | 

त्राहि त्राहि महालक्ष्मि परित्राणपरायणे || 

पाण्डित्यं शोभते नैवा न शोभन्ति गुणा नरे | 

शीलत्वं नैवा शोभेत महालक्ष्मि त्वया विना || 

तावद्विराजते रुपं तावच्छीलं विराजते | 

तावद्रुणा नराणां च यावल्लक्ष्मीः प्रसीदति || 

लक्ष्मित्वयालंकृतमानवा ये पापैर्विमुक्ता नृपलोकमान्याः | 

गुणैर्विहीना गुणिनो भवन्ति दुःशीलिनः शीलवतां वरिष्ठाः || 

लक्ष्मीर्भूषयते रुपं लक्ष्मीर्भूषयते कुलम् |

लक्ष्मीर्भूषयते  विद्या सर्वाल्लक्ष्मीर्विशिष्यते ||

लक्ष्मि त्वद्गुणकीर्तनेने कमलार्भूर्यात्यलं जिह्मतां रुद्राद्या रविचन्द्रदेवपतयो वक्तुं च नैव क्षमाः | 

अस्माभिस्तव रुपलक्षणगुणान्वक्तुं कथं शक्यते मातर्मां परिपाहि विश्वजननी कृत्वा ममेष्टं धुवम् || 

दीनार्तिभीतं भवतापपीडितं धनैर्विहीनं तव पाश्र्वमागतम् | 

कृपानिधित्वान्मम लक्ष्मि सत्वरं धनप्रदानाद्धननायकं कुरु || 

मां विलोकय जननि हरिप्रिये निर्धनं तव समीपमागतम् | 

देहि मे झटिति लक्ष्मि कराग्रं वस्त्रकाञ्चनवरात्रमद्भुतम् || 

त्वमेव जननी लक्ष्मि पिता लक्ष्मि त्वमेव च || 

त्राहि त्राहि महालक्ष्मि त्राहि त्राहि सुरेश्वरि | 

त्राहि त्राहि जगन्मातद्ररिद्रात्त्राहि वेगतः || 

नमस्तुभ्यंजगद्धात्रि नमस्तुभ्यं नमो नमः | 

धर्मधारे नमस्तुभ्यं नमः सम्पत्तिदायिनी || 

दरिद्रार्णवमग्नोडहं निमग्नोडहं रसातले | 

मज्जन्तं मां करे धृत्वा सूद्धर त्वं रमे द्रुतम् || 

किं लक्ष्मि बहुनोक्तेन जल्पितेन पुनः पुनः | 

अन्यनमे शरणं नास्ति सत्यं सत्यं हरिप्रिये || 

एतच्छ्रुत्वाडगस्तिवाक्यं हृष्यमाणा हरिप्रिया | 

उवाच मधुरां वाणीं तुष्टाहं तव सर्वदा ||

लक्ष्मी उवाच 

यत्त्वयुक्तमिदं स्तोत्रं यः पठिष्यति मानवः | 

शृणोति च महाभागस्तस्याहं वशवर्तिनी || 

नित्यं पठति यो त्वलक्ष्मिस्तस्य नश्यति | 

रणश्च नश्यते तीव्रं वियोगं नैव पश्यति || 

यः पठेत्प्रातरुत्थाय श्रद्धा - भक्तिसमन्वितः | 

गृहे तस्य सदा स्थास्ये नित्यं श्रीपतिना सह || 

       || इति श्री लक्ष्मी स्तोत्रम् || 

karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post