पुराणोक्त पुरुषसूक्त | Puranokt Purush Suktam |

 

पुराणोक्त पुरुषसूक्तम  

पुराणोक्त पुरुषसूक्त 


भगवान् नारायण का पुराणोक्त पुरुषसूक्त जैसे
 वैदिक पुरुषसूक्त है वैसे ही पुराणोक्त पुरुषसूक्त है | 
इस सूक्त के नित्य पाठ करने से नारायण की पूर्ण कृपा प्राप्त होती है | 
नित्य इस सूक्त से भगवान् विष्णु के ऊपर अभिषेक भी कर सकते है | 
शालिग्राम भगवान् के ऊपर इससे अभिषेक करने से पूर्ण कृपा प्राप्त होती है | 

ह्रीं जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन | 
नमस्तेस्तु हृषिकेश महापुरुषपूर्वज || १ || 

नमो हिरण्यगर्भाय प्रधानाव्यक्तरूपिणे | 
ह्रीं नमो वासुदेवाय शुद्धज्ञानस्वरूपिणे || २ || 

देवानां दानवानां च सामान्यमसि दैवतम् | 
सर्वदा चरणद्वन्द्वं व्रजामि शरणं तव || ३ || 

एकस्त्वमसि लोकस्य स्त्रष्टा संहारकस्तथा | 
अव्यक्तश्चानुमन्ता च गुणमायासमावृतः || ४ || 

संसारसागरं घोरमनन्तं क्लेशभाजनम् | 
त्वामेव शरणं प्राप्य निस्तरन्ति मनीषिणः || ५ || 

न ते रूपं न चाकारो नायुधानि चास्पदम् |
तथापि पुरुषाकारो भक्तानां त्वं प्रकाशसे || ६ ||
 
नैव किञ्चित्परोक्षं ते प्रत्यक्षोऽसि न कस्यचित् | 
नैव किञ्चिदसिद्धं ते न च सिद्धोऽसि कस्यचित् |  || ७ ||
 
कार्याणां कारणं पूर्वं वचसां वाच्यमुत्तमम् |
योगिनां परमासिद्धिः परमं ते पदं विदुः || ८ ||
 
अहं भीतोऽस्मि देवेश संसारेऽस्मिन्भयावहे | 
त्राहि मां पुण्डरीकाक्ष न जाने शरणं परम् || ९ ||
 
कालेश्वपि च सर्वेषु दिक्षु सर्वासु चाच्युत | 
शरीरे च गृहे चापि वर्तते में महद्भयम् || १० ||
 
त्वत्पादकमलादन्यन्न में जन्मान्तरेष्वपि | 
निमित्तं कुशलस्यास्ति येन गच्छामि सद्गतिम् || ११ ||
 
विज्ञानं यदिदं प्राप्तं यदिदं ज्ञानमर्जितम् |
जन्मान्तरेऽपि में देव माभूदस्य परिक्षयः || १२ || 

दुर्गतावपि जातायां त्वं गतिस्त्वं मतिर्मम | 
यदि नाथं च(न) विन्देयं तावताऽस्मि कृती सदा || १३ ||
 
अकामकलुषं चित्तं मम ते पादयोः स्थितम् | 
कामये विष्णुपादौ तु सर्वजन्मसु केवलम् || १४ ||
 
पुरुषस्य हरेः सूक्तं स्वर्ग्यं धन्यं यज्ञस्करम् | 
आत्मज्ञानमिदं पुण्यं योगज्ञानमिदं परम् || १५ || 

इत्येवमनया स्तुत्या स्तुत्वा देवं दिने दिने | 
किंकरोऽस्मीति चात्मानं देवायैव निवेदयेत् || १६ || 

फलाहारो जपेन्मासं पश्यन्नात्मानमात्मनि | 
फलानि भुक्त्वोपवसेन्मासमद्भिश्च वर्तयेत् || १७ || 

अरण्ये निवसेन्नित्यं जपन्निदमृषिः सदा | 
ऋग्भिस्त्रिषणं काले यजेदप्सु समाहितः || १८ || 

आदित्यमुपतिष्ठेत सूक्तेनानेन नित्यशः | 
आज्याहुतेनैव हुत्वा चिन्तयेद्ऋषिभिस्तथा || १९ || 

ऊर्ध्वं मासात्फलाहारस्त्रिभिर्वषैर्जपेदिदम् | 
तद्भत्त्कस्तन्मना युक्तो दशवर्षाण्यनन्यभाक् || २० || 

साक्षात्पश्यति तं देवं नारायणमनामयम् | 
ग्राह्यमत्यन्तयत्नेन स्त्रष्टारं जगतोऽव्ययम् || २१ || 

अथवा साधमानोऽपि भक्तिं न परिहापयेत् | 
भक्तानुकम्पी भगवाञ्जायते पुरुषोत्तमः || २२ || 

येन येन च कामेन जपेत् प्रयतः सदा | 
स स कामः समृद्धः स्याच्छ्र६धानस्य कुर्वतः || २३ ||
 
होमं वाऽप्यथवा जाप्यमुपहारमनुत्तमम् | 
कुर्वीत येन कामेन तत्सिद्धिमवधारयेत् || २४ || 

|| इति श्रीपुराणोक्त पुरुषसूक्तम् ||      


karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post