श्री शीतलाष्टक स्तोत्र | Shree Shitlashtak Stotra |

 

श्री शीतलाष्टक स्तोत्र 

श्री शीतलाष्टक स्तोत्र 


श्रीगणेशाय नमः ||

अस्य श्रीशीतलास्तोत्रस्य महादेव ऋषिः |
अनुष्टुप छन्दः | शीतला देवता | 
लक्ष्मीर्बीजम् | भवानिशक्तिः | 
सर्वविस्फोटकनिवृत्तये जपे विनियोगः | 

ईश्वर उवाच | 
वन्देऽहं शीतलां देवीं रासभस्थां दिगंम्बराम् | 
मार्जनीकलशोपेतां शूर्पालं कृतमस्तकाम् || १ || 
वन्देऽहं शीतलां देवीं सर्वरोगभयापहाम् | 
यामासाद्य निवर्तेत विस्फोटकभयं महत् || २ || 
शीतले शीतले चेति यो ब्रूयाद्दाहपीडितः | 
विस्फोटकभयं घोरं क्षिप्रं तस्य प्रणश्यति || ३ || 
यस्त्वामुदकमध्ये तु धृत्वा पूजयते नरः | 
विस्फोटकभयं घोरं गृहे तस्य न जायते || ४ || 
शीतले ज्वरदग्धस्य पूतिगन्धयुतस्य च | 
प्रनष्टचक्षुषः पुंसस्त्वामाहुर्जीवनौषधम् || ५ || 
शीतले तनुजांरोगान्नृणां हरसि दुत्स्यजान् |    
विस्फोटक विदीर्णानां त्वमेकाऽमृतवर्षिणी || ६ || 
गलगण्डग्रहा रोगा ये चान्ये दारूणा नृणाम् | 
त्वदनुध्यानमात्रेण शीतले यान्ति संक्षयम् || ७ || 
न मन्त्रो नौषधं तस्य पापरोगस्य विद्यते |
त्वामेकां शीतले धात्रीं नान्यां पश्यामि देवताम् || ८ || 
मृणालतन्तुसद्दशीं नाभिहृन्मध्यसंस्थिताम् |    
यत्स्वां संचिन्तयेद्देवि तस्य मृत्युर्न जायते || ९ || 
अष्टकं शीतलादेव्या यो नरः प्रपठेत्सदा | 
विस्फोटकभयं घोरं गृहे तस्य न जायते || १० || 
श्रोतव्यं पठितव्यं च श्रद्धाभक्ति समन्वितैः | 
उपसर्गविनाशाय परं स्वस्त्ययनं महत्  || ११ || 
शीतले त्वं जगन्माता शीतले त्वं जगत्पिता | 
शीतले त्वं जगद्धात्री शीतलायै नमो नमः || १२ || 
रासभो गर्दभश्चैव खरो वैशाखनन्दनः | 
शीतलावाहनश्चैव दूर्वाकन्दनिकृन्तनः || १३ || 
एतानि खरनामानि  शीतलाग्रे तु यः पठेत् | 
तस्य देहे (गेहे) शिशूनां च शीतलारुङ् न जायते || १४ || 
शीतलाष्टकमेवेदं न देयं यस्य कस्यचित् | 
दातव्यं च सदा तस्मै श्रद्धाभक्तियुताय वै || १५ || 

|| अस्तु || 

karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post