ध्रुवकृत भगवत्स्तुति | Dhruv Krit Bhagvatstuti |

 

ध्रुवकृत भगवत्स्तुति

ध्रुवकृत भगवत्स्तुति


ध्रुव उवाच

योऽन्तः प्रविश्य मम वाचमिमां प्रसुप्तां
सञ्जीवयत्यखिलशक्तिधरः स्वधाम्ना |
अन्यांश्च हस्तचरणश्रवणत्वगादीन्
प्राणान्नमो भगवते पुरुषाय तुभ्यम् || १ ||

एकस्त्वमेव भगवन्निदमात्मशक्त्या
मायाख्ययोरुगुणया महदाद्यशेषम् |
सृष्ट्वानुविश्य  पुरुषस्तदसद्गुणेषु
नानेव दारुषु विभावसुवद् विभासि || २ ||

त्वद्दत्तया वयुनयेदमचष्ट विश्वं
सुप्तप्रबुद्ध इव नाथ भवत्प्रपन्नः |
तस्याप्रवर्ग्यशरणं तव पादमूलं
विस्मर्यते कृतविदा कथमार्तबन्धो || ३ ||

नूनं विमुष्टमतयस्तव मायया ते
ये त्वां भवाप्ययविमोक्षणमन्यहेतोः |
अर्चन्ति कल्पकतरूं कुणपोपभोग्य 
मिच्छन्ति य त्स्पर्शजं निरयेऽपि नॄणाम् || ४ || 

या निर्वृतिस्तनुभृतां तव पादपद्म
ध्यानाद् भवज्जनकथाश्रवणेन वा स्यात् |
सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत्
किं त्वन्तकासिलुलितात् पततां विमानात् || ५ ||

भक्तिं मुहुः प्रवहतां त्वयि मे प्रसङ्गो
भूयादनन्त महताममलाशयानाम् |
येनाञ्जसोल्वणमुरुव्यसनं भवाब्धिं
नेष्ये भवद्गुणकथामृतपानमत्तः || ६ ||

ते न स्मरन्त्यतितरां प्रियमिश मर्त्यं
ये चान्वदः सुतसुहृद्गृहवित्तदाराः |
ये त्वब्जनाभ भवदीयपदारविन्द
सौगन्ध्यलुब्धहृदयेषु कृतप्रसङ्गः || ७ ||

तिर्यङ्नगद्विजसरीसृपदेवदैत्य
मर्त्यादिभिः परिचितं सदसद्विशेषम् |
रुपं स्थविष्ठमज ते महदाद्यनेकं
नातः परं परम वेद्मि न यत्र वादः || ८ ||

कल्पान्त एतदखिलं जठरेण गृह्णन्
शेते पुमान् स्वदृगनन्तसखस्तदड्कें |
यन्नाभिसिन्धुरुहकाञ्चनलोकपद्म
गर्भे द्युमान् भगवते प्रणतोऽस्मि तस्मै || ९ ||

त्वं नित्यमुक्त परिशुद्धविबुद्ध आत्मा
कूटस्थ आदिपुरुषो भगवास्त्रयधिशः |
यद् बुद्व्यवस्थितिमखाण्डितया स्वदृष्ट्या
द्रष्टा स्थितावधिमखो व्यतिरिक्त आस्से || १० ||

यस्मिन् विरुद्धगतयो ह्यनिशं पतन्ति
विद्यादयो विविधशक्तय आनुपूर्व्यात् |
तद् ब्रह्म विश्वभवमेकमनन्तमाद्य
मानन्दमात्रमविकारमहं प्रपद्ये || ११ || 

सत्याऽऽशिषो हि भगवंस्तव पादपद्म
माशीस्तथानुभजतः पुरुषार्थमूर्तेः |
अप्येवमर्य भगवान् परिपाति दीनान्
वाश्रेव वत्सकमनुग्रहकातरोऽस्मान् || १२ ||


|| अस्तु ||
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post