ads

प्रदोष स्तोत्र | Pradosh Stotram |

 प्रदोष स्तोत्र


प्रदोष स्तोत्र


श्री गणेशाय नमः | 

जय देव जगन्नाथ जय शंङ्कर शाश्वत | 
जय सर्वसुराध्यक्ष जय सर्वसुरार्चित || १ ||

जय सर्वगुणातीत जय सर्ववरप्रद | 
जय नित्य निराधार जय विश्वम्भराव्यय || २ || 

जय विश्वैकवन्द्येश जय नागेन्द्रभूषण | 
जय गौरीपते शम्भो जय चन्द्रार्धशेखर || ३ || 

जय कोट्यर्कसङ्काश जयानन्तगुणाश्रय | 
जय भद्र विरुपाक्ष जयाचिन्त्य निरञ्जन || ४ || 

जय नाथ कृपासिन्धो जय भक्तार्तिभञ्जन | 
जय दुस्तरसंसारसागरोत्तारण प्रभो || ५ || 

प्रसीद में महादेव संसारार्तस्य खिद्यतः | 
सर्वपापक्षयं कृत्वा रक्ष मां परमेश्वर || ६ || 

महादारिद्रमग्नस्य महापापहतस्य च | 
महाशोकनिविष्टस्य महारोगातुरस्य च || ७ || 

ऋणभारपरितस्य दह्यमानस्य कर्मभिः | 
ग्रहैः प्रपीड्यमानस्य प्रसीद मम शंङ्कर || ८ || 

दरिद्रः पार्थयेद्देवं प्रदोषे गिरिजापतिम् |
अर्थाढ्यो वाऽथ राजा वा प्रार्थयेद्देवमीश्वरम् || ९ || 

दीर्धमायुः सदारोग्यं कोशवृद्धिर्बलोन्नतिः | 
ममास्तु नित्यमानन्दः प्रसादात्तव शंङ्कर || १० || 

शत्रवः संक्षयं यान्तु प्रसीदन्तु मम प्रजाः | 
नश्यन्तु दस्यवो राष्ट्रे जनाः सन्तु निरापदः || ११ || 

दुर्भिक्षमरिसन्तापाः शमं यान्तु महीतले | 
सर्वसस्यसमृद्धिश्च भूयात्सुखमया दिशः || १२ || 

एवमाराधयेद्देवं पूजान्ते गिरिजापतिम् | 
ब्राह्मणान्भो जयेत् पश्चाद्दक्षिणाभिश्चपूजयेत् || १३ || 

सर्वपापक्षयकरी सर्वरोगनिवारणी | 
शिवपूजा मयाऽऽख्याता सर्वाभीष्टफलप्रदा || १४ || 

|| इति प्रदोष स्तोत्रं सम्पूर्णम् || 
     
प्रदोष स्तोत्र | Pradosh Stotram | प्रदोष स्तोत्र | Pradosh Stotram | Reviewed by karmkandbyanandpathak on 3:50 AM Rating: 5

No comments:

Powered by Blogger.