शमी पूजन स्तोत्र | Shami pujan stotra |


शमी पूजन स्तोत्र

शमी पूजन स्तोत्र 


 अपराजिते नमस्तेऽस्तु, नमस्ते विजये जये |

जगन्मातः सुरेशानि कुण्डलद्योतितानने || १ ||


त्वं चापराजिते देवि शमीवृक्षस्थिते जये |

राज्यं मे देहि विश्वेशि शत्रूणां च पराजयम् || २ ||


अमङ्गलानां शमनीं,शमनीम्  दुष्कृतस्य च |

दुःस्वप्नशमनीं धन्यां, प्रपद्येऽहं शमीं शुमाम् || ३ ||


शमी शमयते पापं, शमी लोहित कण्टकाः |

धरित्र्यर्जुनबाणानां रामस्य प्रियवादिनी |

करिष्यमाणयात्रायां यथाकालं सुखं मया |

तत्रनिर्विघ्नकर्त्री त्वं भव श्रीरामपूजिते ||

अश्मंतक महावृक्ष महादोषनिवारणं |

इष्टानां दर्शनं देहि शत्रूणां च विनाशनं ||

शमी शमयते रोगान्, शमी शमयते रिपून् |

शमी शमयते पापं, शमी सर्वार्थसाधिनी || ४ ||


अर्जुनस्य धनुर्धात्री,रामस्य शोकनाशिनी | 

लक्ष्मणप्राणदात्री च, सीताशोकशमङ्करी || ५ ||


अपराजिते नमस्तेऽस्तु, जयदे कामदायिनी |

यात्रामहं करिष्यामि, सिद्धिं सर्वत्र मे कुरु || ६ ||


मन्त्रैर्वेदमयैश्चैव, पूज्येच्च शमीस्थिताम् |

अपराजितां भद्ररूपां, विजयार्थप्रदां शिवाम् || ७ ||


क्रमेणेन्द्रस्य ककुभिः, विन्यसेत् तु पदं क्रमात् |

रिपोः प्रतिकृतिं कृत्वा, पांशुना तलरूपिणीम् || ८ ||


शरेण शरपुड्खेंण, बिद्धेद् हृदयमर्मणि |

दिशां विजयमन्त्राश्च, असिरुपा द्विजातिभिः || ९ ||


पाठनीयास्ततो गेहं, गच्छेच्चैव पुरोधसा |

मांगल्यंभिषेकं च, गुणप्राशनमेव च || १० ||


स्वस्तिवाच्या द्विजाश्चैव, बन्दीभ्योऽभयदक्षिणां |

देयाधिक्यं च रजतं, वस्त्रादिनवभूषणम् || ११ ||


परिधयं स्वयं चैव (चैय) पत्नीभ्यो देयमेव च |

पुत्रादिभ्यो स्त्रुषादिभ्यो, मन्त्रीभ्यो देयमेव च || १२ ||


अदेयमपि तत्काले, देयं श्रद्धा |

सम्भाव्य पौरान् भृत्यांश्च, तेषामुत्सर्जनं ततः || १३ ||


ततः पुरोधसा साकं, स्वयं गच्छेच्छमीं पुनः |

वामदक्षिण पार्श्वेभ्यो, गृहीत्वा मृत्तिकां ततः || १४ ||


श्रीधरं च हिरण्यं च, पट्ट कूलं समर्पयेत् |

गुरुं सम्पूज्य सस्त्रीकं, ततो गच्छेद् गृहं प्रति || १५ ||


|| अस्तु ||

karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post