श्री गायत्री स्तोत्रम् | Shree Gayatri Stotram |

 

श्री गायत्री स्तोत्रम् 

श्री गायत्री स्तोत्रम् 


|| श्री नारायण उवाच || 

आदिशक्ते जगन्मातर्भक्तानुग्रहकारिणि | 
सर्वत्र व्यापिकेऽनन्ते श्रीसंध्ये ते नमोऽस्तु ते || १ || 

त्वमेव संध्या गायत्री सावित्री च सरस्वती | 
ब्राह्मी च वैष्णवी रौद्री रक्ता श्वेता सितेतरा || २ || 

प्रातर्बाला च मध्याह्ने यौवनस्था भवेत् पुनः | 
ब्रह्मा सायं भगवती चिंत्यते मुनिभिः सदा || ३ || 

हंसस्था गरुडारुढा तथा वृषभवाहिनी | 
ऋग्वेदाध्यायिनी भूमौ ६श्यते या तपस्विभिः || ४ || 

यजुर्वेदं पठंती च अन्तरिक्षे विराजते | 
सा साममपि सर्वेषु भ्राम्यमाणा तथा भुवि || ५ || 

रुद्रलोकं  गता त्वं हि विष्णुलोकनिवासिनी | 
त्वमेव ब्रह्मणो लोकेऽमर्त्यानुग्रहकारिणी || ६ || 

सप्तर्षिप्रीतिजननी माया बहुवरप्रदा | 
शिवयोः करनेत्रोत्था ह्यश्रुस्वेदसमुद्भवा || ७ || 

आनन्दजननी दुर्गा दशधा परिपठ्यते | 
वरेण्या वरदा चैव वरिष्ठा वरवर्णिनी || ८ || 

गरिष्ठा च वरार्हा च वरारोहा च सप्तमी | 
नीलगङ्गा तथा संध्या सर्वदा भोगमोक्षदा || ९ || 

भागीरथी मर्त्यलोके पाताले भोगवत्यपि | 
त्रिलोकवाहिनी देवी स्थानत्रयनिवासिनी || १० || 

भूर्लोकस्था त्वमेवासि धरित्री लोकधारिणी | 
भुवो लोके वायुशक्तिः स्वर्लोके तेजसां निधिः || ११ || 

महर्लोके महासिद्धिर्जनलोके जनेत्यपि | 
तपस्विनी तपोलोके सत्यलोके तु सत्यवाक् || १२ || 

कमला विष्णुलोके च गायत्री ब्रह्मलोकदा | 
रुद्रलोके स्थिता गौरी हरार्धाङ्गनिवासिनी || १३ || 

अहमो महतश्चैव प्रकृतिस्त्वं हि गीयसे | 
साम्यावस्थात्मिका त्वं हि शबलब्रह्मरूपिणी || १४ || 

ततः परा पराशक्तिः परमा त्वं हि गीयसे | 
इच्छाशक्तिः क्रियाशक्तिर्ज्ञानशक्तिस्त्रिशक्तिता || १५ || 

गंगा च यमुना चैव विपाशा च सरस्वती | 
सरयूर्देविका सिन्धुर्नर्मदैरावती तथा || १६ || 

गोदावरी शतद्रुश्च कावेरी देवलोकगा | 
कौशिकी चन्द्रभागा च वितस्ता च सरस्वती || १७ || 

गण्डकी तापिनी तोया गोमती वेत्रवत्यपि | 
इडा च पिंगला चैव सुषुम्णा च तृतीयका || १८ || 

गांधारी हस्तिजिह्वा च पूषाऽपूषा तथैव च | 
अलम्बुषा कुहूश्चैव शंखिनी प्राणवाहिनी || १९ || 

नाडी  च त्वं शरीरस्था गीयसे प्राक्तनैर्बुधैः | 
हृत्पद्मस्था प्राणशक्तिः कण्ठस्था स्वप्ननायिका || २० || 

तालुस्था त्वं सदाधारा बिंदुस्था बिंदुमालिनी | 
मूले तु कुण्डलीशक्तिर्व्यापिनी केशमूलगा || २१ || 

शिखामध्यासना त्वं हि शिखाग्रे तु मनोन्मनी | 
किमन्यद् बहुनोक्तेन यत्किंचिज्जगतीत्रये || २२ || 

तत्सर्व त्वं महादेवि श्रिये संध्ये नमोस्तु ते | 
इतीदं कीर्तितं स्तोत्रं संध्यायां बहुपुण्यदम् || २३ || 

महापापप्रशमनं महासिद्धिविधायकम् | 
य इदं कीर्तयेत्स्तोत्रं संध्याकाले समाहितः || २४ || 

अपुत्रः प्राप्नुयात् पुत्रं धनार्थी धनमाप्नुयात् | 
सर्वतीर्थतपोदानयज्ञयोगफलं लभेत् || २५ || 

भोगान्भुक्त्वा चिरं कालमन्ते मोक्षमवाप्नुयात् | 
तपस्विभिः कृतं स्तोत्रं स्नानकाले तु यः पठेत् || २६ || 

यत्र कुत्र जले मग्नः संध्यामज्जनजं फलम् | 
लभते नात्र संदेहः सत्यं सत्यं च नारद || २७ || 

शृणुयाद् योऽपि तद्भक्त्या स तु पापात्प्रमुच्यते | 
पियूषसद्दशं वाक्यं संप्रोक्त्तं नारदेरितम् || २८ || 

|| इति श्री गायत्री स्तोत्रम् सम्पुर्णम् || 
   
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post