श्री गोपाल अष्टोत्तरशत नामावलिः | Shree Gopal Ashtottar Shat Namavali |

 

श्री गोपाल अष्टोत्तरशत नामावलिः 

श्री गोपाल अष्टोत्तरशत नामावलिः



. गोपालाय नमः

. गोपतये नमः

. गोप्त्रे नमः

. गोविन्दाय नमः

. गोकुलप्रियाय नमः

. गम्भीराय नमः

. गगनाय नमः |  

. गोपीप्राणभृते नमः

. प्राणधारकाय नमः

१०. पतितानन्दनाय नमः || १० || 


११. नन्दिने नमः

१२. नन्दीशाय नमः

१३. कंससूदनाय नमः

१४. नारायणाय नमः

१५. नरत्रात्रे नमः

१६. नरकार्णवतारकाय नमः

१७. नवनीतप्रियाय नमः

१८. नेत्रे नमः

१९. नवीनधनसुन्दराय नमः

२०. नवबालकवात्सल्याय नमः || २० || 


२१. ललितानन्दतत्पराय नमः

२२. पुरुषार्थप्रदाय नमः |  

२३. प्रेमप्रवीणाय नमः |  

२४. परमाकृतये नमः

२५. करुणाय नमः

२६. करुणानाथाय नमः

२७. कैवल्यसुखदायकाय नमः |  

२८. कदम्बकुसुमावेशिने नमः |  

२९. कदम्बवनमन्दिराय नमः |  

३०. कादम्बीविमदामोदधूर्ण लोचनपङ्कजाय नमः || ३० || 


३१. कामिने नमः

३२. कान्तकलायै नमः

३३. आनन्दिने नमः

३४. कान्ताय नमः

३५. कामनिधये नमः

३६. कवये नमः

३७. कौमोदकीगदा पाणये नमः

३८. कवीन्द्राय नमः

३९. गतिमते नमः

४०. हराय नमः || ४० || 


४१. कमलेशाय नमः

४२. कलानाथाय नमः

४३. कैवल्याय नमः

४४. सुखसागराय नमः |  

४५. केशवाय नमः

४६. केशिध्ने नमः

४७. केशाय नमः

४८. कलिकल्मषनाशनाय नमः

४९. कृपालवे नमः

५०. करुणासेविने नमः || ५० || 


५१. कृपोन्मीलितलोचनाय नमः

५२. स्वच्छन्दाय नमः

५३. सुन्दराय नमः

५४. सुन्दाय नमः

५५. सुरवृन्दनिषेविताय नमः

५६. सर्वज्ञाय नमः

५७. सर्वदाय नमः

५८. दात्रे नमः

५९. सर्वपापविनाशनाय नमः

६०. सर्वाह्लादकराय नमः || ६० || 


६१. सर्वाय नमः

६२. सर्ववेदविदां प्रभवे नमः |  

६३. वेदान्तवेद्याय नमः

६४. वेदात्मने नमः |  

६५. वेदप्राणकराय नमः

६६. विभवे नमः

६७. विश्वात्मने नमः |  

६८. विश्वविदे नमः

६९. विश्वप्राणदाय नमः

७०. विश्ववन्दिताय नमः || ७० || 


७१. विश्वेशाय नमः

७२. शमनाय नमः

७३. त्रात्रे नमः

७४. विश्वेश्वराय नमः

७५. सुखप्रदाय नमः |  

७६. विश्वदाय नमः

७७. विश्वहारिणे नमः

७८. पूरकाय नमः

७९. करुणानिधये नमः

८०. धनेशाय नमः || ८० || 


८१. धनदाय नमः |  

८२. धन्विने नमः |  

८३. धीराय नमः |  

८४. धीरजनप्रियाय नमः

८५. धरासुखप्रदाय नमः |  

८६. धात्रे नमः

८७. दुर्धरान्तकराय नमः

८८. धराय नमः

८९. रमानाथाय नमः

९०. रमानन्दाय नमः || ९० || 


९१. रसज्ञाय नमः

९२. हृदयास्पदाय नमः

९३. रसिकाय नमः

९४. रसिदाय नमः

९५. रासिने नमः

९६. रासानन्दकराय नमः

९७. रसाय नमः

९८. राधिकाराधिताय नमः

९९. राधाप्राणेशाय नमः

१००. प्रेमसागराय नमः || १०० || 


|| श्री गोपाल अष्टोत्तरशत नामावलिः सम्पूर्णम || 


    


karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post