श्री लघु सूर्य कवचम् | Shree Laghu Surya Kavacham |


श्री लघु सूर्य कवचम्  

श्री लघु सूर्य कवचम्  


याज्ञवल्क्य उवाच  | 

शृणुष्व मुनिशार्दूल सूर्यस्य कवचं शुभम् | 
शरीरारोग्यदं दिव्यं सर्वसौभाग्यदायकम् || १ ||  

देदीप्यमानमुकुटं स्फुरन्मकरकुण्डलम् | 
ध्यात्वा सहस्त्रकिरणं स्तोत्रमेतदुदीरयेत् || २ || 

शिरो मे भास्करः पातु ललाटं मेऽमितद्युतिः | 
नेत्रे दिनमणिः पातु श्रवणे वासरेश्वरः || ३ || 

घ्राणं घर्मघृणिः पातु वदनं वेदवाहनः | 
जिह्वां में मानदः पातु कण्ठं मे सुखवन्दितः || ४ || 

स्कन्धौ प्रभाकरः पातु वक्षः पातु जनप्रियः | 
पातु पादौ द्वादशात्मा सर्वाङ्गं सकलेश्वरः || ५ || 

सूर्यरक्षात्मकं स्तोत्रं लिखित्वा भुर्जपत्रके |
दधाति यः करे तस्य वशगाः सर्वसिद्धयः || ६ || 

सुस्नातो यो जपेत्सम्यग्योऽधीते स्वस्थमानसः | 
स रोगमुक्तो दीर्घायुः सुखं पुष्टि च विन्दति || ७ || 

ॐ नारायणाय विद्महे शेषशायिने 
धीमहि तन्नो विष्णुः प्रचोदयात् || 

|| श्री याज्ञवल्क्य मुनि विरचितं सूर्य कवच स्तोत्रम् सम्पूर्णम् || 
  

 

karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post