श्री सूर्यार्थर्वशिर्षम् | Shree Suryarthshirsham |


श्री सूर्यार्थर्वशिर्षम् 

श्री सूर्यार्थर्वशिर्षम् 

ॐ भद्रङ्कर्णेभि: शृणुयाम देवा भद्रंपश्येमाक्षमिर्यजत्राः | 

स्थिरैरङ्गैस्तुष्टुवागुं  सस्तनूभिर्व्यशेमहिदेवहितं यदायुः || 


|| ॐ शांतिः शांतिः शांतिः || 

सूदितस्वातिरिक्तारिसूरिनन्दात्ममावितम् | 
सूर्यनारायणाकारं नौमी चित्सूर्यवैभवम् || 

हरिः ॐ अथ सूर्याथर्वाङ्गिरसं व्याख्यास्यामः अस्य ब्रह्मा ऋषिः | 
गायत्री छन्दः | आदित्यो देवता |
हंसः सोऽहमग्निनारायणयुक्तं बीजम् | हृल्लेखा शक्तिः |  
वियदादिसर्गसंयुक्तं कीलकम् | चतुर्विधपुरुषार्थसिद्ध्यर्थे जपे विनियोगः | षट्स्वरारूढेन बिजेन षऽङ्गरक्ताम्बुजसंस्थितम् | 
सप्ताश्वरथिनं हिरण्यवर्णं  चतुर्भुजं पद्मद्वयाभयवरदहस्तं कालचक्रप्रणेतारं श्रीसूर्यनारायणं य एवं वेद स वै ब्राह्मणः || १ || 

ॐ भूर्भुवः स्वः | ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि | 
धियो यो नः प्रचोदयात् | सूर्य आत्मा जगतस्तस्थुषश्च | 
सूर्याद्वै खल्विमानि भूतानि जायन्ते | 
सुर्याद्यज्ञः पर्जन्योऽन्नमात्मा || २ || 

नमस्त आदित्य | त्वमेव प्रत्यक्षं कर्मकर्तासि | त्वमेव प्रत्यक्षं ब्रह्माऽसि | 
त्वमेव प्रत्यक्षं विष्णुरसि | त्वमेव प्रत्यक्षं रुद्रोऽसि | 
त्वमेव प्रत्यक्षमृगसि | त्वमेव प्रत्यक्षं यजुरसि | 
त्वमेव प्रत्यक्षं सामासि | त्वमेव प्रत्यक्षमथर्वासि | 
त्वमेव संर्व छन्दोऽसि || ३ || 

आदित्याद्वायुर्जायते | आदित्याद्भूमिर्जायते | 
आदित्यादापो जायन्ते | आदित्याज्ज्योतिर्जायते |
 आदित्याव्द्योम दिशो जायन्ते | 
आदित्याद्देवा जायन्ते| आदित्यो वा एष एतन्मण्डलं तपति || ४ || 

असावादित्यो ब्रह्म | आदित्योऽन्तःकरणमनोबुद्धिचित्ताहंकाराः | 
आदित्यो वै व्यानः समानोदानोऽपानः प्राणः | 
आदित्यो वै श्रोत्रत्वक्चक्षूरसनध्राणाः | 
आदित्यो वै व्यानः समानोदानोऽपानः प्राणः | 
आदित्यो वै श्रोत्रत्वक्चक्षूरसनघ्राणां | आदित्यो वै शब्दस्पर्शरुपरसगन्धाः | 
आदित्यो वै वचनादानागमनविसर्गानन्दाः | 
आनन्दमयो ज्ञानमयो विज्ञानमय आदित्यः || ५ || 

नमो मित्राय मानवे | मृत्योर्मा पाहि | भ्राजिष्णवे विश्वहेतवे नमः | 
सूर्याद्भवन्ति भूतानि सूर्येण पालितानि तु | 
सूर्ये लयं प्राप्नुवन्ति यः सूर्यः सोऽहमेव च || ६ || 

चक्षुर्नो देवः सविता चक्षुर्नऽउत पर्वतः | 
चक्षुर्धाता दधातु नः | आदित्याय विद्महे सहस्त्रकिरणाय धीमहि | 
तन्नः सूर्यः प्रचोदयात् || ७ || 

सविता पश्चात्तात्सविता पुरस्तात्सवितोत्तरात्तात्सविताधरात्तात् | 
सविता नःसुवतु सर्वतातिं सविता नो रासतां दीर्धमायुः || ८ || 

ॐ मित्येकाक्षरं ब्रह्म | घृणिरिति द्वे अक्षरे | सूर्य इत्यक्षरद्वयम् | 
आदित्य इति त्रीण्यक्षराणि | ऐतस्य वै सूर्यस्याष्टाक्षरो मनुः | 
यः सदाहरहर्जपति स वै ब्राह्मणो भवति स वै ब्राह्मणो भवति | 
सूर्याभिमुखो जप्त्वा महाव्याधीभयात्प्रमुच्यते | 
अलक्ष्मीर्नश्यति | अमक्ष्यमक्षणात्पूतो भवति | 
पतितसंभाषणात्पूतो भवति | 
असत्संभाषणात्पूतो भवति | 
मध्याह्ने सूर्याभिमुखः पठेत सद्योत्पन्नपञ्चमहापात कात्प्रामुच्यते || ९ || 

सैषा सावित्री विद्या न किंचिदपि न कस्मैचित्प्रशंसयेत् | 
य एतां महाभागः प्रातः पठति स भाग्यवाञ्जायते |
पशुन् विन्दति | वेदार्थं लभते | 
त्रिकालमेत ज्जप्त्वा क्रतुरातफलमवाप्नोति | 
यो हस्तादित्ये जपति स महामृत्युं तरति स महामृत्युं तरति य एवं वेद || १० || 

|| ईत्युपनिषद् ||
|| हरिः ॐ भद्रं कर्णेभिरिति शान्तिः ३ || 

|| इति सूर्याथर्वशीर्षं समाप्तम् || 

  

karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post