आदित्य स्तोत्रम् | Aaditya Stotram |

 

आदित्य स्तोत्रम्

आदित्य स्तोत्रम्


नवग्रहाणां सर्वेषां सूर्यादीनां पृथक्पृथक् |

पीडा च दुःसहा राजन् जायते सततं नृणाम् || १ ||


पीडानाशाय राजेन्द्र नामानि शृणु भास्वतः |

सूर्यादीनां च सर्वेषां पीडा नश्यति शृण्वतः || २ ||


आदित्यः सविता सूर्यः पुषाऽर्कः शीघ्रगो रविः |

भगः त्वष्टाऽर्यमा हंसो हेलिस्तेजो निधिर्हरिः || ३ ||


दिननाथो दिनकरः सप्तसप्तिः प्रभाकरः |

विभावसुर्वेदकर्ता वेदांगो वेदवाहनः || ४ ||


हरिदश्वः कालवक्त्रः कर्मसाक्षी जगत्पतिः |

पद्मिनीबोधको भानुर्भास्करः करुणाकरः || ५ ||


द्वादशात्मा विश्वकर्मा लोहितांगः तमोनुदः |

जगन्नाथोऽरविन्दाक्षः कालात्मा कश्यपात्मजः || ६ || 


भूताश्रयो ग्रहपतिः सर्वलोकनमस्कृतः |

जपाकुसुमसंकाशो भास्वानदितिनन्दनः || ७ ||


ध्वान्तेभासिंहः सर्वात्मा लोकनेत्रो विकर्तनः |

मार्तण्डो मिहिरः सूरस्तपनो लोकतापनः || ८ ||


जगत्कर्ता जगत्साक्षी शनैश्चरपिता जयः |

सहस्त्र रश्मिस्तरणिर्भगवान्भक्त वत्सलः || ९ ||


विवस्वानादिदेवश्च देवदेवो दिवाकरः |

धन्वन्तरिर्व्याधिहर्ता दद्रुकुष्ठविनाशकः || १० ||


चराचरात्मा मैत्रेयोऽमितो विष्णु विकर्तनः |

कोकशोकापहर्ता च कमलाकर आत्मभूः || ११ ||


नारायणो महादेवो रुद्रः पुरुष ईश्वरः |

जीवात्मा परमात्मा च सूक्ष्मात्मा सर्वतोमुखः || १२ || 


इन्द्रोऽनलो यमश्चै नैरृतो वरुणोऽनिलः |

श्रीद ईशान इन्दुश्च भौमः सौम्यो गुरुः कविः || १३ ||


शौरिर्विंधुतुदः केतुः कालः कालात्मको विभुः |

सर्वदेवमयो देवः कृष्णः कामप्रदायकः || १४ ||


य एतैर्नामभिर्मर्त्यो भक्त्या स्तौति दिवाकरम् |

सर्वपापविनिर्मुक्तः सर्वरोगविवर्जितः || १५ ||


पुत्रवान् धन्वान् श्रीमाञ्जायते स न संशयः |

रविवारे पठेद्यस्तु नामान्येतानि भास्वतः || १६ ||


पीडाशान्तिर्भवेत्तस्य ग्रहाणां च विशेषतः |

सद्यः सुखमवाप्नोति चायुर्दीर्धं च नीरुजम् || १७ ||


|| इति श्रीभविष्यपुराणे आदित्यस्तोत्रं || 

karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post