ads

आदित्य स्तोत्रम् | Aaditya Stotram |

 


आदित्य स्तोत्रम् 

आदित्य स्तोत्रम्


नवग्रहाणां सर्वेषां सूर्यादीनां पृथक्पृथक् | 

पीडा च दुःसहा राजन् जायते सततं नृणाम् || १ || 


पीडानाशाय राजेन्द्र नामानि शृणु भास्वतः | 

सूर्यादीनां च सर्वेषां पीडा नश्यति शृण्वतः || २ || 


आदित्यः सविता सूर्यः पुषाऽर्कः शीघ्रगो रविः | 

भगः त्वष्टाऽर्यमा हंसो हेलिस्तेजो निधिर्हरिः || ३ || 


दिननाथो दिनकरः सप्तसप्तिः प्रभाकरः | 

विभावसुर्वेदकर्ता वेदांगो वेदवाहनः || ४ || 


हरिदश्वः कालवक्त्रः कर्मसाक्षी जगत्पतिः | 

पद्मिनीबोधको भानुर्भास्करः करुणाकरः || ५ || 


द्वादशात्मा विश्वकर्मा लोहितांगः तमोनुदः 

जगन्नाथोऽरविन्दाक्षः कालात्मा कश्यपात्मजः || ६ || 


भूताश्रयो ग्रहपतिः सर्वलोकनमस्कृतः | 

जपाकुसुमसंकाशो भास्वानदितिनन्दनः || ७ || 


ध्वान्तेभासिंहः सर्वात्मा लोकनेत्रो विकर्तनः | 

मार्तण्डो मिहिरः सूरस्तपनो लोकतापनः || ८ || 


जगत्कर्ता जगत्साक्षी शनैश्चरपिता जयः | 

सहस्त्र रश्मिस्तरणिर्भगवान्भक्त वत्सलः || ९ || 


विवस्वानादिदेवश्च देवदेवो दिवाकरः | 

धन्वन्तरिर्व्याधिहर्ता दद्रुकुष्ठविनाशकः || १० || 


चराचरात्मा मैत्रेयोऽमितो विष्णु विकर्तनः | 

कोकशोकापहर्ता च कमलाकर आत्मभूः || ११ || 


नारायणो महादेवो रुद्रः पुरुष ईश्वरः | 

जीवात्मा परमात्मा च सूक्ष्मात्मा सर्वतोमुखः || १२ || 


इन्द्रोऽनलो यमश्चै नैरृतो वरुणोऽनिलः | 

श्रीद ईशान इन्दुश्च भौमः सौम्यो गुरुः कविः || १३ || 


शौरिर्विंधुतुदः केतुः कालः कालात्मको विभुः | 

सर्वदेवमयो देवः कृष्णः कामप्रदायकः || १४ || 


य एतैर्नामभिर्मर्त्यो भक्त्या स्तौति दिवाकरम् | 

सर्वपापविनिर्मुक्तः सर्वरोगविवर्जितः || १५ || 


पुत्रवान् धन्वान् श्रीमाञ्जायते स न संशयः | 

रविवारे पठेद्यस्तु नामान्येतानि भास्वतः || १६ || 


पीडाशान्तिर्भवेत्तस्य ग्रहाणां च विशेषतः | 

सद्यः सुखमवाप्नोति चायुर्दीर्धं च नीरुजम् || १७ || 


|| इति श्रीभविष्यपुराणे आदित्यस्तोत्रं ||         

आदित्य स्तोत्रम् | Aaditya Stotram | आदित्य स्तोत्रम् | Aaditya Stotram | Reviewed by karmkandbyanandpathak on 9:10 AM Rating: 5

No comments:

Powered by Blogger.