रात्रि सूक्तम | Ratri suktam |


 रात्रि सूक्तम

रात्रि सूक्तम 



ॐ विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकरिणीम् | 
निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः || १ || 

ब्रह्मोवाच 
त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारस्वरात्मिका | 
सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता || २ || 

अर्धमात्रास्थिता नित्या यानुच्चार्या विशेषतः | 
त्वमेव सन्ध्या सावित्री त्वं देवि जननी परा || ३ || 

त्वयैतद्धार्यते विश्वं त्वयैतत्सृज्यते जगत् | 
त्वयैतत्पाल्यते देवि त्वमत्स्यन्ते च सर्वदा || ४ ||
 
विसृष्टो सृष्टिरुपा त्वं स्थितिरुपा च पालने | 
तथा संहृतिरुपान्ते जगतोऽस्य जगन्मये || ५ || 

महाविद्या महामाया महामेधा महास्मृतिः | 
महामोहा च भवती महादेवी महेष्वरि  || ६ || 

प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनि | 
कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा || ७ || 

त्वं श्रीस्त्वमिश्वरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा | 
लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षन्तिरेव च || ८ || 

खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा | 
शङ्खिनी चापिनी बाणभुशुण्डी परिधायुधा || ९ || 

सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी | 
परापराणां परमा त्वमेव परमेश्वरी || १० || 

यच्च किञ्चित् क्वचिद्वस्तु सदसद्वाखिलात्मिके | 
तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसे मया || ११ || 

यया त्वया जगत्स्रष्टा जगत्पात्यत्ति यो जगत् | 
सोऽपि निद्रावशं नितः कस्त्वां स्तोतुमिहेश्वरः || १२ || 

विष्णुः शरीरग्रहणामहमीशान एव च | 
कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत् || १३ || 

सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता |     
मोहयैतैा दुराधर्षावसुरौ मधुकैटभौ || १४ || 

प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु | 
बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ || १५ || 

|| इति तन्त्रोक्तं रात्रिसूक्तं सम्पूर्णम् ||   
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post