गायत्री कवच | GayatriKavacham |

 

गायत्री कवच

गायत्री कवच 


श्री गणेशाय नमः | 
ॐ अस्य श्री गायत्री कवच महामन्त्रस्य ब्रह्माविष्णुमहेश्वरा ऋषयः ऋग्यजुःसामानि छन्दांसि परब्रह्मविद्यास्वरुपिणी गायत्री देवता ॐ तत् बीजं भर्गः शक्तिः, धियः कीलकं मम चतुर्विधपुरुषार्थसिद्धये जपे विनियोगः | 

न्यासः 

ॐ ब्रह्मविष्णुमहेश्वरा ऋषयः शिरसि | 
ॐ ऋग्यजुसामाथर्वाणि छन्दांसि मुखे | 
ॐ परब्रह्मस्वरुपिणी गायत्री देवता हृदि | 
ॐ तद् बीजं गुह्ये | 
ॐ भर्गः शक्तिः पादयोः | 
ॐ धियः कीलकं सर्वाङ्गे || 

ॐ तत् सवितुर्ब्रह्मात्मने अङ्गुष्ठाभ्यां नमः | 
ॐ वरेण्यं विष्णवात्मने तर्जनीभ्यां नमः | 
ॐ भर्गो देवस्य रुद्रात्मने मध्यमाभ्यां नमः | 
ॐ धीमहि मायात्मने अनामिकाभ्यां नमः | 
ॐ धियो यो नः कालात्मने कनिष्ठिकाभ्यां नमः | 
ॐ प्रचोदयात् सर्वात्मने करतलकरपृष्ठाभ्यां नमः | 

ॐ तत्सवितुर्ब्रह्मात्मने हृदयाय नमः | 
ॐ वरेण्यं विष्णवात्मने शिरसे स्वाहा | 
ॐ भर्गो देवस्य रुद्रात्मने शिखायै वषट् |     
ॐ धीमहि मायात्मने कवचाय हुम् | 
ॐ धियो यो नः कलात्मने नेत्रत्रयाय वौषट् | 
ॐ प्रचोदयात् सर्वात्मने अस्त्राय फट | 

दिग्बन्धः 

ॐ भूर्भुवः स्वरोम् प्राच्यै नमः | 
ॐ भूर्भुवः स्वरोम् आग्न्यै नमः | 
ॐ भूर्भुवः स्वरोम् दक्षिणायै नमः | 
ॐ भूर्भुवः स्वरोम् नैऋत्यै नमः | 
ॐ भूर्भुवः स्वरोम् प्रतीच्यै नमः | 
ॐ भूर्भुवः स्वरोम् वायव्यै नमः | 
ॐ भूर्भुवः स्वरोम् उदीच्यै नमः | 
ॐ भूर्भुवः स्वरोम् ऐशान्यै नमः | 
ॐ भूर्भुवः स्वरोम् ऊर्ध्वायै नमः | 
ॐ भूर्भुवः स्वरोम् भूम्यै नमः | 

ध्यानम् 

ब्राह्मणी चतुराननाक्षवलया कुम्भस्तनौ स्त्रुक्स्रुवौ 
विभ्राणारुणकान्तिरिन्दुवदना ऋग् रुपिणी बालिका | 
हंसारोहणकेलिरम्बरमणेर्विम्बाश्रिता भूतिदा 
गायत्री हृदि भाविता भवतु नः सम्पत्समृद्धयै सदा || १ || 
( निचे के दो ध्यान अतिरिक्त हमने  दिए हुए है )
रुद्राणी नवयौवना त्रिनयना वैय्याध्रचर्माम्बरा 
खटवाङ्गत्रिशिखाक्षसूत्रवलया भूत्यै श्रियै चास्तु नमः | 
विद्युद्दामजटाकलापविलसद्बालेन्दुमौलिर्मुदा 
सावित्री वृषवाहना सिततनुर्ध्येया यजूरुपिणी || २ || 

ध्येया सा च सरस्वती भगवती पीताम्बरालङ्कृता 
श्यामा तन्विजयादिभिः परिलसद् गात्राञ्चिता वैष्णवी | 
तार्क्ष्यस्था मणिनूपुराङ्गदशतग्रैवेयभूषोज्ज्वला 
हस्तालम्बितशङ्खचक्रसुगदा भूत्यै श्रियै चास्तु नः || ३ || 

कवचम् 

ॐ गायत्री पूर्वतः पातु सावित्री पातु दक्षिणे || 
ब्रह्मविद्या च मे पश्चादुत्तरे मां सरस्वती || १ || 

पावकी मे दिशं रक्षेत् पावकोज्ज्वलरुपिणी ||
यातुधांनी दिशं रक्षेत् यातुधानी भयङ्करी || २ || 

पावमानी दिशं रक्षेत् पवमानविलासिनी || 
दिशं रौद्री तु मे पातु रुद्राणी रुद्ररुपिणी || ३ || 

ऊर्ध्वं ब्रह्मात्मिका पातु अधस्ताद् वैष्णवी तथा || 
एवं दश दिशो रक्षेत् सर्वाङ्गे भुवनेश्वरी || ४ || 

ब्रह्मास्त्रस्मरणादेव वाचां सिद्धिः प्रजायते || 
ब्रह्मदण्डश्च मे पातु शत्रूणां वधकारकः || ५ || 

सप्त व्याहृतयः पान्तु सर्वदा विन्दुसंयुताः || 
वेदमाता च मां पातु सरहस्या सदेवता || ६ || 

तत् पदं पातु में पादौ जंघे में सवितुः पदम् || 
वरेण्यं कटिदेशं तु नाभिं भर्गस्तथैव च || ७ || 

देवस्य मे तु हृदयं धीमहीति गलं तथा || 
धियो मे पातु जिह्वायां यः पदं पातु लोचने || ८ || 

ललाटे नः पदं पातु मूर्द्धानं मे प्रचोदयात् || 
तद्वर्णं पातु मूर्द्धानं सवर्णं पातु भालकम् || ९ || 

चक्षुषी मे विकारस्तु श्रोत्रे रक्षेत् तुकारकः || 
नासापुटौ वकारो मे रेकारस्तु कपोलयोः || १० || 

णिकारस्तुत्तरोष्ठं च यकारस्त्वधरोष्ठके || 
आस्यमध्ये भकारस्तुर्गोकारश्चिबुकं तथा || ११ ||    

देकारः कण्ठदेशे तु वकारः स्कन्धदेशयोः || 
स्यकारो दक्षिणं हस्तं धीकारो वामहस्तके || १२ || 

मकारो हृदयं रक्षित् हिकारो जठरं तथा || 
धिकारो नाभिदेशं तु योकारस्तु कटिद्वयम् || १३ || 

गुह्यं रक्षतु योकारः ऊरु में नः पदाक्षरम् || 
प्रकारो जानुनी रक्षत् चोकारो जङ्घदेशयोः || १४ || 

दकारो गुल्फदेशं तु यात्कारः पादयुग्मकम् || 
जातवेदेति गायत्री त्र्यम्बकेति दशाक्षरा || १५ || 

सर्वतः सर्वदा पातु आपोज्योतीति षोडशी || 
इदं तु कवचं दिव्यं वाधाशतविनाशकम् || १६ || 

चतुः षष्ठिकलाविद्यासकलैश्वर्यसिद्धिदम् ||
जपारम्भे तु हृदयं जपान्ते कवचं पठेत् || १७ || 

स्त्रीगोब्राह्मणमित्रादिद्रोहाद्यखिलपातकैः || 
मुच्यते सर्वपापेभ्यः परं ब्रह्माधिगच्छति || १८ || 

शतमावर्तयेद् यस्तु मुच्यते व्याधिबन्धनात् || 
आवर्त्तनसहस्त्रेण लभते वाञ्चितं फलम् || १९ || 

पुष्पाञ्जलिं च गायत्र्या मूलेनैव पठेत् सकृत् || 
शतसाहस्त्रवर्षाणां पूजायाः फलमाप्नुयात् || २० || 

भूर्जपत्रे लिखित्वैतत् वर्णस्थं धारयेद् यदि || 
शिखायां दक्षिणे बाहौ कण्ठे वा धारयेद् बुधः || २१ || 

त्रैलोक्यं क्षोभयेत् सर्वं त्रैलोक्यं दहति क्षणात् || 
पुत्रवान् धनवान् श्रीमान् नानाविद्यानिधिर्भवेत् || २२ || 

ब्रह्मास्त्रादीनि सर्वाणि तदङ्गस्पर्शमात्रतः || 
भवन्ति तस्य तुल्यानि किमन्यत् कथयामि ते || २३ || 

न देयं परशिष्येभ्यो दाम्भिकेभ्यो विशेषतः || 
शिष्येभ्यो भक्तियुक्तेभ्योऽन्यथा मृत्युमवाप्नुयात् || २४ || 

|| इति श्रीअगस्त्यसंहितायां ब्रह्मनारायणसंवेदा प्रकृतिखण्डे गायत्रीकवचं सम्पूर्णम् ||         





     
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post