मनसादेवी स्तोत्र | Mansa devi stotram |

 

मनसादेवी स्रोत्र 

मनसादेवी स्तोत्र


श्री नारायण उवाच 

 श्रूयतां मनसाख्यानं यत् श्रुतं धर्मवक्त्रतः || १ || 

सा च कन्या भगवती कश्यपस्य च मानसी | 

तेनैव मनसा देवी मनसा या च दीव्यति || २ || 

मनसा ध्यायते या च परमात्मानं ईश्वरम् | 

तेन सा मनसादेवी तेन योगेन दीव्यति || ३ || 

आत्मारामा च सा देवी वैष्णवी सिद्धयोगिनी | 

त्रियुगं च तपस्तप्त्वा कृष्णस्य परमात्मनः || ४ || 

जरत्कारुशरीर च दृष्ट्वा यत् क्षिणमीश्वरः | 

गोपीपतिर्नाम चक्रे जरत्कारुरिति प्रभुः || ५ || 

वांछितं च ददौ तस्यै कृपया च कृपानिधिः | 

पूजां च कारयामास चकार च स्वयं प्रभुः || ६ || 

स्वर्गे च नागलोके च पृथिव्यां ब्रह्मलोकतः | 

भृशं जगत्सु गौरी सा सुन्दरी च मनोहरा || ७ || 

जगद्गौरीति विख्याता तेन सा पूजिता सती | 

शिवशिष्या च सा देवी तेन शैवी प्रकीर्तिता || ८ || 

विष्णुभक्ता अतीव शश्वद् वैष्णवी तेन कीर्तिता | 

नागानां प्राणरक्षित्री यज्ञे पारीक्षितस्य च || ९ || 

नागेश्वरीति विख्याता सा नागभगिनीति च | 

विषं संहर्तुं ईशा या तेन विषहरी स्मृता || १० || 

सिद्धियोगं हरात् प्राप तेन सा सिद्धयोगिनी | 

महाज्ञानं च योगं च मृतसंजीवनीं पराम् || ११ || 

महाज्ञानयुतां तां च प्रवदंति मनीषिणः | 

आस्तीकस्य मुनीन्द्रस्य माता सापि तपस्विनी || १२ || 

आस्तीकमाता विज्ञाता जगत्यां सुप्रतिष्ठिता | 

प्रिया मुनेः जरत्कारोः मुनीन्द्रस्य महात्मनः || १३ || 

योगिनी विश्वपूज्यस्य जरत्कारुप्रिया ततः | 

जगत्कारुः जगद्गौरी मनसा सिद्धयोगिनी || १४ || 

वैष्णवी नागभगिनी शैव नागेश्वरी तथा | 

जरत्कारुप्रिया - आस्तीकमाता विषहरेति च || १५ || 

महाज्ञानयुता चैव सा देवी विश्वपूजिता | 

द्वादशैतानि नामानि पूजाकाले तु यः पठेत् || १६ || 

तस्य नागभयं नास्ति तस्य वंशोद्भवस्य च | 

नागभीते च शयने नागग्रस्ते च मंदिरे || १७ || 

नागशोभे महादुर्गे नागवेष्टितविग्रहे | 

इदं स्तोत्रं पठित्वा तु मुच्यते नात्र संशयः || १८ || 

नित्यं पठेत् यः तं दृष्ट्वा नागवर्गः पलायते | 

दशलक्षजपेनैव स्तोत्रसिद्धिः भवेत् नृणाम् || १९ || 

स्तोत्रसिद्धिः भवेत् यस्य स विषं भोक्तुमीश्वरः | 

नागैश्च भूषणं स भवेत् नागवाहनः || २० || 

नागासनो नागतल्पो महासिद्धो भवेत् नरः | 

अंते च विष्णुना सार्धं क्रीडत्येव दिवानिशम् || २१ || 


|| मनसा देवी स्तोत्र सम्पूर्णं || 


karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post