विष्णुस्तवनम् | vishnu stavanam |

 

विष्णुस्तवनम् 

विष्णुस्तवनम्


श्वेत उवाच 

ॐ नमो वासुदेवाय नमः संकर्षणाय च | 

प्रद्युम्नायानिरुद्धाय नमो नारायणाय च || 

नमोऽस्तु बहुरूपाय विश्वरूपाय वेधसे | 

निर्गुणाय अप्रतर्क्याय शुचये शुक्लकर्मणे || 

ॐ नमः पद्मनाभाय पद्मगर्भोद्भवाय च | 

नमोऽस्तु पद्मवर्णाय पद्महस्ताय ते नमः || 

ॐ नमः पुष्कराक्षाय सहस्त्राक्षाय मीढुषे | 

नमः सहस्रपादाय सहस्त्रभुजमन्यवे || 

ॐ नमोऽस्तु वराहाय वरदाय सुमेधसे | 

वरिष्ठाय वरेण्याय हिरण्याय अच्युताय च || 

ॐ नमो बालरूपाय बालपद्म प्रभाय च | 

बालार्कसोमनेत्राय मुञ्चकेशाय धीमते || 

केशवाय नमो नित्यं नमो नारायणाय च | 

माधवाय वरिष्ठाय गोविन्दाय नमो नमः || 

ॐ नमो विष्णवे नित्यं देवाय वसुरेतसे | 

मधुसूदनाय नमः शुद्धायांशुधराय च || 

नमोऽनन्ताय सूक्ष्माय नमः श्रीवत्सधारिणे | 

त्रिविक्रमाय च नमो दिव्यपीताम्बराय च || 

सृष्टिकर्त्रे नमस्तुभ्यं गोप्त्रे धात्रे नमो नमः | 

नमोऽस्तु गुणभूताय निर्गुणाय नमो नमः || 

नमो वामनरूपाय नमो वामनकर्मणे | 

नमो वामननेत्राय नमो वामनवाहिने || 

नमोऽनन्ताय पूज्याय नमोऽस्त्वव्यक्तरूपिणे | 

अप्रतर्क्याय शुद्धाय नमो भयहराय च ||

संसारार्णव पोताय प्रशान्ताय स्वरूपिणे | 

शिवाय सौम्यरूपाय घोररूपधराय च || 

भवभंगकृते चैव भवभोगप्रदाय च | 

भवसंघातरूपाय भवसृष्टिकृते नमः || 

ॐ नमो दिव्यरूपाय सोमाग्निश्वसिताय च | 

सोमसूर्यांशु केशाय गोब्राह्मणहिताय च || 

ॐ नमः रूक्स्वरूपाय पदक्रम स्वरूपिणे |   

ऋक् स्तुताय नमस्तुभ्यं नमो ऋक् साधनाय च || 

ॐ नमो यजुषां धात्रे यजू रूपधराय च | 

यजुर्याज्याय जुष्टाय यजुषां पतये नमः || 

ॐ नमः श्रीमते देव श्रीधराय वराय च | 

श्रियः कान्ताय दान्ताय योगचिन्त्याय योगिने || 

ॐ नमः सामरूपाय सामध्वनिवराय च | 

ॐ नमः सामसौम्याय सामयोगविदे नमः || 

साम्ने च सामगीताय ॐ नमः सामधारिणे | 

सामयज्ञविदे चैव नमः सामकराय च || 

नमः त्वथर्वशिरसे नमोऽथर्व स्वरूपिणे | 

नमोऽस्त्वथर्व पादाय नमोऽथर्वकराय च || 

ॐ नमो वज्रशीर्षाय मघुकैटभघातिने | 

महोदधि जलस्थाय वेदाहरणकारिणे || 

नमो दीप्तस्वरूपाय हृषीकेशाय वै नमः | 

नमो भगवते तुभ्यं वासुदेवाय ते नमः || 

नारायण नमस्तुभ्यं नमो लोकहिताय च |            

ॐ नमो मोहनाशाय भवभंगकराय च || 

गतिप्रदाय च नमो नमो बन्धहराय च | 

त्रैलोक्यतेजसां कर्त्रे नमस्तेजः स्वरूपिणे || 

योगीश्वराय शुद्धाय रामायोत्तरणाय च | 

सुखाय सुखनेत्राय नमः सुकृतधारिणे || 

वासुदेवाय वन्द्याय वामदेवाय वै नमः | 

देहिनां देहकर्त्रे च भेदभंगकराय च || 

देवैः वंदितदेहाय नमस्ते दिव्यमौलिने |    

नमो वासनिवासाय वास व्यवहराय च || 

ॐ नमो वसुकर्त्रे वसुवासप्रदाय च | 

नमो यज्ञस्वरूपाय यज्ञेशाय च योगिने || 

यतियोगकरेशाय नमो यज्ञाङ्गधारिणे | 

संकर्षणाय च नमः प्रलम्बमथनाय च || 

मेघघोष स्वनोत्तीर्ण वेगलांगल धारिणे | 

नमोऽस्तु ज्ञानिनां ज्ञान नारायणपरायण || 

न मेऽस्ति त्वामृते बन्धुः नरकोत्तारणे प्रभो | 

अतस्त्वां सर्वभावेन प्रणतो नतवत्सल || 

मलं यत्कायजं वापि मानसं चैव केशव | 

न तस्यान्योऽस्ति देवेश क्षालकः त्वामृतेऽच्युत || 

संसर्गाणि समस्तानि विहाय त्वामुपस्थितः | 

संगो मेऽस्तु त्वया सार्धं आत्मलाभाय केशव || 

कष्टं आपत्सुदुष्पारं संसारं वेद्मि केशव | 

तापत्रय परिक्लिष्टः तेन त्वां शरणं गतः || 

एषणाभिः जगत्सर्वं मोहितं मायया तव | 

आकर्षितं च लोभाद्यैः अतः त्वां अहं आश्रितः || 

नास्ति किंचित् सुखं विष्णो संसारस्थस्य देहिनः | 

यथा यथा हि यज्ञेश त्वयि चेतः प्रवर्तते || 

तथा फलविहीनं तु सुखं आत्यन्तिकं लभेत् | 

नष्टो विवेकशून्योऽस्मि दृश्यते जगद् आतुरम् | 

गोविन्द त्राहि संसारात् माम् उद्धर्तुं त्वमर्हसि || 

मग्नस्य मोहसलिले निरुत्तारे भवार्णवे | 

उद्धर्तां पुण्डरीकाक्ष त्वामृतेऽन्यो न विद्यते || 


|| विष्णु स्तवनं सम्पूर्णम || 






   

     

karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post