यमाष्टकम् | Yamashtakam |

 

यमाष्टकम् 

यमाष्टकम्


सावित्री उवाच 

तपसा धर्ममाराध्य पुष्करे भास्करः पुरा | 

धर्मं सूर्यः सुतं प्राप धर्मराजं नमाम्यहम् || १ || 

समता सर्वभूतेषु यस्य सर्वस्य साक्षिणः | 

अतो यन्नाम शमनं इति तं प्रणमाम्यहम् || २ ||  

येनांतश्च कृतो विश्वे सर्वेषां जीविनां परम् | 

कामानुरूपं कालेन तं कृतांतं नमाम्यहम् || ३ || 

बिभर्ति दंडं दंडाय पापिनां शुद्धिहेतवे | 

नमामि तं दंडधरं यः शास्ता सर्वजीविनाम् || ४ || 

विश्वं च कलयत्येव यः सर्वेषु च संततम् | 

अतीव दुर्निवार्यं च तं कालं प्रणमाम्यहम् || ५ || 

तपस्वी ब्रह्मनिष्ठोः यः संयमी संजितेन्द्रियः | 

जीवानां कर्मफलदः तं यमं प्रणमाम्यहम् || ६ || 

स्वात्मारामश्च सर्वज्ञो मित्रं पुण्यकृतां भवेत् | 

पापिनां क्लेशदो यस्तं पुण्यं मित्रं नमाम्यहम् || ७ || 

यज्जन्म ब्रह्मणोंऽशेन ज्वलंतं ब्रह्मतेजसा | 

यो ध्यायति परं ब्रह्म तमीशं प्रणमाम्यहम् || ८ || 

इत्युक्त्वा सा च सावित्री प्रणनाम यमं मुने | 

यमस्तां शक्तिभजनं कर्मपाकं उवाच ह || ९ || 

इदं यमाष्टकं नित्यं प्रातरूत्थाय यः पठेत् | 

यमात् तस्य भयं नास्ति सर्वपापात् प्रमुच्यते || १० || 

महापापी यदि पठेत् नित्यं भक्तिसमन्वितः | 

यमः करोति संशुद्धं कायव्यूहेन निश्चितम् || ११ || 


|| यम अष्टकम सम्पूर्णं || 

karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post