भौम अष्टोत्तरशत नामावली | Bhaum 108 namavali |

 

भौम अष्टोत्तरशत नामावली 

भौम अष्टोत्तरशत नामावली


ॐ महीसुताय नमः | 
ॐ महाभागाय नमः | 
ॐ मङ्गलाय नमः |
ॐ मङ्गलप्रदाय नमः |
ॐ महावीराय नमः |
ॐ महाशूलाय नमः |
ॐ महाबलपराक्रमाय नमः |
ॐ महारौद्राय नमः |
ॐ महाभद्राय नमः |
ॐ माननीयाय नमः || १० || 

ॐ दयाकराय नमः |
ॐ मानदाय नमः |
ॐ अमर्षणाय नमः |
ॐ क्रूराय नमः |
ॐ तापपापविवर्जिताय नमः |
ॐ सुप्रतीपाय नमः |
ॐ सुताम्राक्षाय नमः |
ॐ सुब्रह्मण्याय नमः |
ॐ धर्मात्मजाय नमः |
ॐ वक्तृसभादिगमनाय नमः || २० || 

ॐ वरेण्याय नमः |
ॐ वरदाय नमः |
ॐ सुखिने नमः |
ॐ वीरभद्राय नमः |
ॐ विरूपाक्षाय नमः |
ॐ विदूरस्थाय नमः |
ॐ विभावसवे नमः |
ॐ नक्षत्रचक्रसँचारिणे नमः | 
ॐ नक्षत्ररूपाय नमः |
ॐ क्षात्रवर्जिताय नमः || ३० || 

ॐ क्षयवृद्धिविनिर्मुक्ताय नमः |
ॐ क्षमायुक्ताय नमः |
ॐ विचक्षणाय नमः |
ॐ अक्षीणफलदाय नमः |
ॐ चक्षुर्गोचराय नमः |
ॐ शुभलक्षणाय नमः |
ॐ वीतरागाय नमः |
ॐ वीतभयाय नमः |
ॐ विचिविराबाय नमः |
ॐ विश्वकारणाय नमः || ४० || 

ॐ नक्षत्रराशिसंचारिणे नमः |
ॐ नानाभयनिकृन्तनाय नमः |
ॐ कमनीयाय नमः |
ॐ दयासाराय नमः |
ॐ कनत्कनकभूषणाय नमः |
ॐ भयत्राणाय नमः |
ॐ भव्यफलदाय नमः |
ॐ भक्ताभयवरप्रदाय नमः |
ॐ शत्रुहन्त्रे नमः |
ॐ शमोपेताय नमः || ५० || 

ॐ शरणागतपोषणाय नमः |
ॐ साहसिने नमः | 
ॐ सद्गुणाध्यक्षाय नमः |
ॐ साधवे नमः |
ॐ समरदुर्जनाय नमः |
ॐ दुष्टदूराय नमः |
ॐ शिष्टपूज्याय नमः |
ॐ सर्वकष्टनिवारणाय नमः |
ॐ दुश्चेष्टावारकाय नमः |
ॐ दुःखभन्जनाय नमः || ६० || 

ॐ दुर्धर्षाय नमः |
ॐ हरये नमः |
ॐ दुःस्वप्नहन्त्रे नमः |
ॐ दुर्धराय नमः |
ॐ दुष्टगर्वविमोचनाय नमः |    
ॐ भरद्वाजकुलोद्भूताय नमः |
ॐ भूसुताय नमः |
ॐ भव्यभूषणाय नमः |
ॐ रक्ताम्बराय नमः |
ॐ रक्तवपुषे नमः || ७० || 

ॐ भक्तपालनतत्पराय नमः |
ॐ चतुर्भुजाय नमः |
ॐ गदाधारिणे नमः |
ॐ मेषवाहनाय नमः |
ॐ अमिताशनाय नमः |
ॐ शक्तिशूलधराय नमः |
ॐ शक्ताय नमः |
ॐ शस्त्रविद्याविशारदाय नमः |
ॐ तार्किकाय नमः |
ॐ तामसाधाराय नमः || ८० || 

ॐ तपस्विने नमः |
ॐ ताम्रलोचनाय नमः |
       ॐ तप्तकाञ्चनसङ्काशनाय नमः |
ॐ रक्तकिंजुल्कसन्निभाय नमः | 
ॐ गोत्राधी देवाय नमः | 
ॐ गो मध्यचराय नमः | 
ॐ गुणविभूषणाय नमः | 
ॐ असृजे नमः | 
ॐ अंगारकाय नमः | 
ॐ अवन्तिदेशाधीशाय नमः || ९० || 

ॐ जनार्दनाय नमः | 
ॐ सूर्ययाम्यप्रदेशस्थाय नमः | 
ॐ यौवनाय नमः | 
ॐ याम्यादिंगमुखाय नमः | 
ॐ लोहिताङ्गाय नमः | 
ॐ त्रिदशाधिपसन्नुताय नमः | 
ॐ शुचये नमः | 
ॐ शुचिकराय नमः | 
ॐ शूराय नमः | 
ॐ शुचिवश्याय नमः || १०० || 

ॐ शुभावहाय नमः | 
ॐ मेषवृश्चिकराशीशाय नमः | 
ॐ मेधाविने नमः | 
ॐ मितभाषणाय नमः | 
ॐ सुखप्रदाय नमः | 
ॐ सुरूपाक्षय नमः | 
ॐ सर्वाभीष्टफलप्रदाय नमः | 
ॐ सर्वरोगापहारकाय नमः || १०८ || 

||  भौम अष्टोत्तरशत नामावली || 

karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post