बुध अष्टोत्तर शत नामावली | Budh Ashtottar Shat Namavali |

 

बुध अष्टोत्तर शत नामावली 

बुध अष्टोत्तर शत नामावली


बुधाय नमः | 

बुधार्चिताय नमः | 

सौम्याय नमः |

ॐ दृढफलाय नमः |

श्रुतिजालप्रबोधकाय नमः | 

सत्यवासाय नमः |

सत्यवचसे नमः |

श्रेयसांपतये नमः |

अव्ययाय नमः |

शशिसुताय नमः || १० || 


सोमजाय नमः |

सुखदाय नमः |

श्रीमते नमः |

सोमवंशप्रदीपकाय नमः |

वेदविदे नमः |

वेदतत्वज्ञाय नमः |

वेदान्तज्ञानभास्वराय नमः |  

 विद्याविचक्षणविभवे  नमः |

विद्वत्पतिकराय नमः | 

ऋजवे नमः || २० || 


ॐ विश्वानुकूलसञ्चारिणे नमः | 

विशेषविनयान्विताय नमः |

विविधागमसारज्ञाय नमः |

विर्यवते नमः |

विगतज्वराय नमः |

त्रिवर्गफलदाय नमः |

अनन्ताय नमः |

त्रिदशाधिपपूजिताय नमः |

बुद्धिमते नमः |

बहुशास्त्रज्ञाय नमः || ३० ||  


बलिने नमः |

बन्धविमोचनाय नमः |

बोधनाय नमः |

वक्रातिवक्रगमनाय नमः |

वासवाय नमः |

वसुधाधिपाय नमः |

प्रसादवदनाय नमः |

 वन्द्याय नमः |

वरेण्याय नमः |

वाग्-विलक्षणाय नमः || ४० || 


सत्यवते नमः |

सत्यसन्धाय नमः |

सत्यसंकल्पाय नमः |

सदाधाराय नमः |

सर्वरोगप्रशमनाय नमः |

सर्व मृत्युनिवारकाय नमः |

वाणिज्यनिपुणाय नमः |

वश्याय नमः |

 वातांगीने नमः |

वातरोगह्रते नमः || ५० ||  


स्थूलाय नमः |

स्थैर्यगुणाध्यक्षाय नमः |

स्थूलसुक्ष्मादिकारणाय नमः |

अप्रकाशाय नमः |

प्रकाशात्मने नमः |

धनाय नमः |

गगनभूशणाय नमः |

विधिस्तुताय नमः |

विशालाक्षाय नमः |

विद्वज्जनमनोहराय नमः || ६० ||  


चारुशीलाय नमः |

स्वप्रकाशाय नमः |

चपलाय नमः |

जितेन्द्रियाय नमः |

 उदङ्-मुखाय नमः |

मखासक्ताय नमः |

मगधाधिपतये नमः |

हरये नमः |

सौम्यवत्सरसंजाताय नमः |

सोमप्रियकराय नमः || ७० || 


सुफलप्रदा नमः |

सुखिने नमः |

सिंहादिरूढाय नमः |

सर्वज्ञाय नमः |

शिखिवर्णाय नमः |

शिवसङ्कराय नमः | 

पीताम्बराय नमः |

पीतवपुषे नमः |

 खङ्गचर्मधराय नमः | 

कार्यकर्त्रे नमः || ८० || 


कलुषहराय नमः |

आत्रेयगोत्रजाय नमः |

अत्यन्तविनयाय नमः |

विश्वपावनाय नमः |

चाम्पेयपुष्पसङ्काशाय  नमः |

चारणाय नमः |

चारुभूषणाय नमः |

वीतरागाय नमः |

वीतभयाय नमः |

विशुद्धाय नमः || ९० || 


कनकप्रभाय नमः |

बन्धुप्रियाय नमः |

बन्धमुक्ताय नमः |

ॐ बाणमण्डलसंश्रिताय नमः | 

ॐ अर्केशाननिवासस्थाय नमः | 

ॐ तर्कशास्त्रविशारदाय नमः | 

ॐ प्रशान्ताय नमः | 

ॐ प्रीतिसंयुक्ताय नमः | 

ॐ प्रियकृते नमः | 

ॐ प्रियभाषणाय नमः || १०० || 


ॐ मेधाविने नमः | 

ॐ माधवासक्ताय नमः | 

ॐ मिथुनाधिपतये नमः | 

ॐ सुधिने नमः | 

ॐ कन्याराशिप्रियाय नमः | 

ॐ कामप्रदाय नमः | 

ॐ धनफलाशाय नमः | 

ॐ रोहिणेयाय नमः || १०८ || 


|| अस्तु || 


 




karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post