चन्द्र अष्टोत्तरशत नामावली | Chandra 108 Namavali |

 

चन्द्र अष्टोत्तरशत नामावली 

चन्द्र अष्टोत्तरशत नामावली 


ॐ श्रीमते नमः | 
ॐ शशधराय नमः |  
ॐ चन्द्राय नमः |
ॐ ताराधिशाय नमः |
ॐ निशाकराय नमः |
ॐ सुधानिधये नमः |
ॐ सदाऽऽराध्याय नमः |
ॐ सत्पतये नमः |
ॐ साधुपूजिताय नमः |
ॐ जितेन्द्रियाय नमः || १० || 

ॐ जयोद्योगाय नमः |
ॐ ज्योतिश्चक्रप्रवर्तकाय नमः |
ॐ विकर्तनानुजाय नमः |
ॐ वीराय  नमः |
ॐ विश्वशाय नमः |
ॐ विदुषां पतये नमः |
ॐ दोषाकराय नमः |
ॐ दुष्टदूराय नमः |
ॐ पुष्टिमते नमः |
ॐ शिष्टपालकाय नमः || २० || 

ॐ अष्टमूर्तिप्रियाय नमः |
ॐ अनन्ताय नमः |
ॐ कष्टदारुकुठाराय नमः |
ॐ स्वप्रकाशाय नमः |
ॐ प्रकाशत्मने नमः |
ॐ द्यु-चराय नमः |
ॐ देवभोजनाय नमः |
ॐ कलाधराय नमः |
ॐ कालहेतवे नमः |
ॐ कामकृते नमः || ३० || 

ॐ कामदायकाय नमः |
ॐ मृत्युसंहारकाय नमः |
ॐ अमर्त्याय नमः | 
ॐ नित्यानुष्ठानदाय नमः |
ॐ क्षपाकराय नमः |
ॐ क्षिणपापाय नमः |
ॐ क्षयवृद्धिसमन्विताय नमः |
ॐ जैवातृकाय नमः |
ॐ शुचये नमः |
ॐ शुभ्राय नमः || ४० || 

ॐ जयिने नमः |
ॐ जयफलप्रदाय नमः |
ॐ सुधामयाय नमः |
ॐ सुरस्वामिने नमः |
ॐ भुक्तिदाय नमः |
ॐ भद्राय नमः |
ॐ भक्तानामिष्टदायकाय नमः |
ॐ भक्तदारिद्रभञ्जनाय नमः |
ॐ सामगानप्रियाय नमः |
ॐ सर्वरक्षकाय नमः || ५० || 

ॐ सागरोद् भवाय नमः |
ॐ भयान्कृते नमः |
ॐ भवितगम्याय नमः |
ॐ भवबन्धविमोचकाय नमः |
ॐ जगत्प्रकाशकरणाय नमः |
ॐ जगदानन्दकारणाय नमः | 
ॐ निःसपत्नाय नमः | 
ॐ निहाराय नमः |
ॐ निर्विकाराय नमः |
ॐ निरामयाय नमः || ६० || 

ॐ भू छायाऽऽच्छादिताय नमः |
ॐ भव्याय नमः |
ॐ भुवनप्रतिपालकाय नमः |
ॐ सकलार्तिहराय नमः |
ॐ सौम्यजनकाय नमः |   
ॐ साधुवन्दिताय नमः |    
ॐ सर्वागमज्ञाय नमः |
ॐ सर्वज्ञाय नमः |
ॐ सनकादिमुनिस्तुताय नमः |
ॐ सितछत्रध्वजोपेताय नमः || ७० || 

ॐ सिताङ्गाय नमः |
ॐ श्वेतमाल्याम्बरधराय नमः | 
ॐ सितभूषणाय नमः |
ॐ श्वेतगन्धानुलेपनाय नमः |
ॐ दशाश्वरथसंरूढाय नमः |
ॐ दण्डपाणये नमः |
ॐ धनुर्धराय नमः |
ॐ कुन्दपुष्पोज्ज्वलाकाराय नमः |
ॐ नयनाब्जसमुद्भवाय नमः |
ॐ आत्रेयगोत्रजाय नमः || ८० || 

ॐ अत्यन्तविनयाय नमः |
ॐ प्रियदायकाय नमः |
ॐ करुणारससम्पूर्णाय नमः |
ॐ कर्कटकप्रभवे नमः |
ॐ चतुरस्त्रसमारुढाय नमः |
ॐ अव्ययाय नमः |
ॐ चतुराय नमः |
ॐ दिव्यवाहनाय नमः |
ॐ विवस्वन्मण्डलाज्ञेयवासाय नमः |
ॐ वसुसमृद्धिदाय नमः || ९० || 

ॐ महेश्वरप्रियाय नमः |
ॐ दान्ताय नमः |
ॐ मेरुगोत्रप्रदक्षिणाय नमः |
ॐ ग्रहमण्डल मध्यस्थाय नमः |
ॐ ग्रसितार्काय नमः |
ॐ द्विजराजाय नमः |
ॐ द्युतितकाय नमः |
ॐ द्विभुजाय नमः |
ॐ द्विजपूजिताय नमः |
ॐ औदुम्बरनगावासाय नमः ||  १०० || 

ॐ उदाराय नमः |
ॐ रोहिणीपतये नमः |
ॐ नित्योदयाय नमः |
ॐ मुनिस्तुताय नमः |
ॐ नित्यानन्दफलप्रदाय नमः |
ॐ सकलाह्लादनकराय नमः |
ॐ पलाशसमिधप्रियाय  नमः |
ॐ चन्द्रमसे नमः || १०८ || 

|| अस्तु || 

    
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post