ads

बृहस्पति अष्टोत्तरशत नामावली | Brihaspati 108 Names |

 

बृहस्पति अष्टोत्तरशत नामावली

बृहस्पति अष्टोत्तरशत नामावली


ॐ गुरवे नमः | 
ॐ गुणवराय नमः |
ॐ गोप्त्रे नमः |
ॐ गोचराय नमः |
ॐ गो-पतिप्रियाय नमः |
ॐ गुणिने नमः |
ॐ गुणवतां श्रेष्ठाय नमः |
ॐ गुरुणां गुरवे नमः |
ॐ अव्ययाय नमः |
ॐ जेन्ने नमः || १० || 

ॐ जयन्ताय नमः | 
ॐ जयदाय नमः |
ॐ जीवाय नमः |
ॐ अनन्ताय नमः |
ॐ जयावहाय नमः |
ॐ आङ्गिरसाय नमः |
ॐ अध्वरासक्ताय नमः |
ॐ विविक्ताय नमः |
ॐ अध्वरकृत्पराय नमः | 
ॐ वाचस्पतये नमः || २० || 

ॐ वशिने नमः |
ॐ वश्याय नमः |
ॐ वरिष्ठाय नमः |
ॐ वाग्-विचक्षणाय नमः |
ॐ चित्तशुद्धिकराय नमः |
ॐ श्रीमते नमः |
ॐ चैत्राय नमः |
ॐ चित्रशिखण्डिजाय नमः |
ॐ बृहद्रथाय नमः |
ॐ बृहद्-भानवे नमः || ३० || 

ॐ बृहस्पतये नमः |
ॐ अभिष्टदाय नमः |
ॐ सुराचार्याय नमः |
ॐ सुराध्यक्षाय नमः |
ॐ सुरकार्यहितकराय नमः |
ॐ गिर्वाणपोषकाय नमः |
ॐ धन्याय नमः |
ॐ गिष्पतये नमः |
ॐ गिरिशाय नमः |
ॐ अनघाय नमः || ४० || 

ॐ धिवराय नमः |
ॐ दिव्यभूषणाय नमः |
ॐ देवपूजिताय नमः |
ॐ धनुर्धराय नमः |
ॐ दैत्यहन्त्रे नमः |
ॐ दयासाराय नमः |
ॐ दयाकराय नमः |
ॐ दारिद्रविनाशनाय नमः |
ॐ धन्याय नमः |
ॐ धिषणाय नमः || ५० || 

ॐ दक्षिणायनसम्भवाय नमः |
ॐ धनुर्वीराधिपाय नमः |
ॐ देवाय नमः |
ॐ धनुर्बाणधराय नमः |
ॐ हरये नमः |
ॐ अङ्गीरसाब्द सञ्जाताय नमः |
ॐ अंगिरसकुलोद्भवाय नमः |
ॐ सिन्धुदेशाधिपाय नमः |
ॐ धीमते नमः |
ॐ स्वर्णकामाय नमः || ६० || 

ॐ चतुर्भुजाय नमः |
ॐ हेमाङ्गदाय नमः |
ॐ हेमवपुषे नमः |
ॐ हेमभूषणभूषिताय नमः |
ॐ पुष्यानाथाय नमः | 
ॐ पुष्यरागमणिमण्डन मण्डिताय नमः |
ॐ काशपुष्पसमानाभाय नमः |
ॐ कलिदोशनिवारकाय नमः |    
ॐ इन्द्रादिदेवदेवेशाय नमः |
ॐ देवताऽभीष्टदायकाय नमः || ७० || 
 
ॐ असमानबलाय नमः |
ॐ सत्वगुणसम्पद्विभावसवे नमः |
ॐ भूसुराभीष्टफलदाय नमः |
ॐ भूरियशसे नमः |
ॐ पुण्यविवर्धनाय नमः |
ॐ धर्मरूपाय नमः |
ॐ धनाध्यक्षाय नमः |
ॐ धनदाय नमः |
ॐ धर्मपालनाय नमः |
ॐ सर्वदेवतार्थतत्वज्ञाय नमः || ८० || 

ॐ सर्वापद्-विनिवारकाय नमः |
ॐ सर्वपापप्रशमनाय नमः |
ॐ स्वमतानुगतामराय नमः |
ॐ ऋग्वेदपारगाय नमः |
ॐ सदानन्दाय नमः |
ॐ सत्यसन्धाय नमः |
ॐ सत्यसङ्कल्प मानसाय नमः |
ॐ सर्वागमज्ञाय नमः |
ॐ सर्ववेदान्तविदुषे नमः |
ॐ ब्रह्मपुत्राय नमः || ९० || 

ॐ ब्राह्मणेशाय नमः |
ॐ ब्रह्मविद्याविशारदाय नमः |
ॐ समानाधिकानिर्मुक्ताय नमः |
ॐ सर्वलोकवशंकराय नमः |
ॐ सुरासुरगन्धर्ववन्दिताय नमः |
ॐ सत्यभाषणाय नमः |
ॐ सुराचार्याय नमः |
ॐ दयावते नमः |
ॐ शुभलक्षणाय नमः |
ॐ लोकत्रयगुरवे नमः || १०० || 

ॐ श्रीमते नमः |
ॐ श्रीमते नमः |
ॐ सर्वगाय नमः |
ॐ सर्वतोविभवे नमः |
ॐ सर्वेशाय नमः |
ॐ सर्वदातुष्टाय नमः |
ॐ सर्वगाय नमः |
ॐ सर्वपूजिताय नमः || १०८ ||     

|| अस्तु || 

बृहस्पति अष्टोत्तरशत नामावली | Brihaspati 108 Names | बृहस्पति अष्टोत्तरशत नामावली | Brihaspati 108 Names | Reviewed by karmkandbyanandpathak on 1:49 AM Rating: 5

No comments:

Powered by Blogger.