शुक्र अष्टोत्तरशत नामावली | Shukra 108 Names |

 

शुक्र अष्टोत्तर शतनामावली 




शुक्र अष्टोत्तरशत नामावली 

ॐ शुक्राय नमः | 

शुचये नमः | 

ॐ शुभगुणाय नमः | 

ॐ शुभदाय नमः | 

ॐ शुभलक्षणाय नमः | 

ॐ शोभनाक्षाय नमः | 

ॐ शुभग्रहाय नमः | 

ॐ शुभ्रवाहाय नमः | 

ॐ शुद्धस्फटिकभास्वराय नमः | 

ॐ दीनार्तिहराय नमः || १० ||   


ॐ दैत्यगुरवे नमः | 

ॐ देवाभिनन्दिताय नमः | 

ॐ काव्यासक्ताय नमः |  

ॐ कामपालाय नमः | 

ॐ कवये नमः |

ॐ कल्याणदायकाय नमः |

ॐ भद्रमूर्तये नमः |

ॐ भद्रगुणाय नमः |

ॐ भार्गवाय नमः |

ॐ भक्तपालनाय नमः || २० || 


ॐ भोगदाय नमः |

ॐ भुवनाध्यक्षाय नमः |

ॐ चारुशिलाय नमः |

ॐ चारुचन्द्रनिभाननाय नमः |

ॐ निधये नमः |

ॐ निखिलशास्त्रज्ञाय नमः |

ॐ नीतिविद्याधुरन्धराय नमः |

ॐ सर्वलक्षणसम्पन्नाय नमः |

ॐ सर्वपूजिताय नमः |

ॐ सर्वागुणवर्जिताय नमः || ३० || 


ॐ समानाधिकनिर्मुक्ताय नमः |

ॐ सकलागम पारगाय नमः |

ॐ भृगवे नमः |

ॐ भोगकराय नमः |

ॐ भूसुरपालनतत्पराय नमः |

ॐ मनस्विने नमः |

ॐ मानदाय नमः |

ॐ मान्याय नमः |

ॐ मायातीताय नमः |

ॐ महायशसे नमः || ४० || 


ॐ बलिप्रसन्नाय नमः |

ॐ अभयदाय नमः |

ॐ बलिने नमः |

ॐ सत्यपराक्रमाय नमः |

ॐ बलिबन्धविमोचनाय नमः |

ॐ धनाशयाय नमः |

ॐ धनाध्यक्षाय नमः |

ॐ कम्बुग्रीवाय नमः |

ॐ कलाधराय नमः |

ॐ कारुण्यरसपूर्णाय नमः || ५० || 


ॐ कल्याणगुणवर्धनाय नमः |

ॐ श्वेताम्बराय नमः |

ॐ श्वेतवपुषे नमः |

ॐ चतुर्भुजसमन्विताय नमः |

ॐ अक्षीणगुणभासुराय नमः |

ॐ नक्षत्रगणसञ्चाराय नमः |

ॐ नयदाय नमः |

ॐ नीतिमार्गदाय नमः |

ॐ वर्षप्रदाय नमः |

ॐ ऋषीकेशाय नमः || ६० || 


ॐ क्लेशनाशकराय नमः |

ॐ कवये नमः |

ॐ चिन्तितार्थप्रदाय नमः |

ॐ शान्तिमते नमः |

ॐ चित्तसमाधिकृते नमः |

ॐ आधिव्याधिहराय नमः |  

ॐ भूरिविक्रमाय नमः |

ॐ पुण्यदायकाय नमः |

ॐ पुराणपुरुषाय नमः |

ॐ पूज्याय नमः || ७० || 


ॐ पुरुहूतादिसन्नुताय नमः |

ॐ अजेयाय नमः |

ॐ विजितारातये नमः |

ॐ विविधाभरणोज्ज्वलाय नमः |

ॐ कुन्दपुष्पप्रतीकाशाय नमः |

ॐ मन्दहासाय नमः |

ॐ महामनसे नमः |

ॐ मुक्ताफलसमानाभाय नमः |

ॐ मुक्तिदाय नमः | 

ॐ मुनिसन्नुताय नमः || ८० || 


ॐ रत्नसिंहासनारुढाय नमः |

ॐ रथस्थाय नमः |

ॐ रजतप्रभाय नमः |

ॐ सूर्यप्राग्देशसञ्चाराय नमः |

ॐ सुरशत्रुसुह्रदे नमः |

ॐ कशये नमः |

ॐ तुलावृषभराशीशाय नमः |

ॐ दुर्धराय नमः |

ॐ धर्मपालनाय नमः |

ॐ भाग्यदाय नमः || ९० || 


ॐ भव्यचारित्राय नमः |

ॐ भवबन्धविमोचनाय नमः |

ॐ गौडदेशेश्वराय नमः |

ॐ गोप्त्रे नमः |

ॐ गुणिने नमः |

ॐ गुणविभूषणाय नमः |

ॐ ज्येष्ठानक्षत्रसम्भूताय नमः |

ॐ ज्येष्ठाय नमः |

ॐ श्रेष्ठाय नमः |

ॐ शुचिस्थिताय नमः || १०० || 


ॐ अपवर्गप्रदाय नमः |

ॐ अनन्ताय नमः |

ॐ सन्तानफलदायकाय नमः |

ॐ सर्वैश्वर्यप्रदाय नमः |

ॐ अचिन्त्याय नमः |

ॐ भवपाशपरित्यागाय नमः |

ॐ भुक्तिमुक्तिफलप्रदाय नमः |

ॐ अक्षमालाधराय नमः |

ॐ सर्वगीर्वाणसन्नुताय नमः || १०८ || 


|| अस्तु ||        

    
















karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post