ads

गौ प्रशंसा स्तोत्र | Gou prashansha |

 

गौप्रशंसा

गौ प्रशंसा स्तोत्र 


दन्तेषु मरुतो देवा जिह्वायां तु सरस्वती | 
खुरमध्ये तु गंधर्वाः खुराग्रेषु च पन्नगाः || 

सर्वसन्धिषु साध्याश्च चन्द्रादित्यौ तु लोचने | 
ककुदे सर्वनक्षत्रा लांगूले धर्म आश्रितः || 

अपाने सर्वतीर्थानि प्रसवे जाह्नवी नदी | 
नानाद्वीप समाकीर्णा चत्वारः सागरास्तथा || 

ऋषयो रोमकूपेषु गोमये पद्मधारिणी || 
रोमेषु सन्ति विद्याश्च त्वक्केशेषु अयनद्वयम् ||

धैर्यं धृतिश्च शान्तिश्च पुष्टिः वृद्धिस्तथैव च | 
स्मृतिर्मेधा तथा लज्जा वपुः कीर्तिः तथैव च || 

विद्या शान्तिर्मतिः चैव सन्नतिः परमा तथा | 
गच्छन्तं अनुगच्छन्ति एता गावो न संशयः || 

|| गौ माता स्तोत्र || 
  
गौ प्रशंसा स्तोत्र | Gou prashansha | गौ प्रशंसा स्तोत्र | Gou prashansha | Reviewed by karmkandbyanandpathak on 11:48 AM Rating: 5

No comments:

Powered by Blogger.