पितृ गीता | Pitru Gita |

 

पितृ गीता 

पितृ गीता


चित्तं च वित्तं च नृणां विशुद्धं शस्तश्च कालः कथितो विधिश्च | 
पात्रं यथोक्तं परमा च भक्तिः नृणां प्रयच्छन्ति अभिवाञ्छितानि || 

पितृगीताः तथैवात्र श्लोका तान् श्रृणु सत्तम | 
श्रुत्वा तथैव भविता भाव्यं तत्र विधात्मना || 

अपि धन्यः कुले जायात् अस्माकं मतिमान् नरः | 
अकुर्वन् वित्तशाठयं यः पिण्डान् यो निर्वपिष्यति || 

रत्नवस्त्र महायानं सर्वं भोगादिकं वसु | 
विभवे सति विप्रेभ्यो अस्मान् उद्दिश्य दास्यति || 

अन्नेन वा यथाशक्त्या कालेऽस्मिन् भक्तिनम्रधीः | 
भोजयिष्यति विप्राग्य्रान् तन्मात्रविभवो नरः || 

असमर्थः अन्नदानस्य वन्यशाकं स्वशक्तितः | 
प्रदास्यति द्विजाग्रेभ्यः स्वल्पां यो वापि दक्षिणाम् || 

तत्रापि असामर्थ्ययुतः कराग्राग्र स्थितान् तिलान् | 
प्रणम्य द्विजमुख्याय कस्मैचिद् द्विज दास्यति || 

तिलैः सप्ताष्टभिर्वापि समवेतां जलाञ्जलिम् | 
भक्तिनम्रः समुद्दिश्य अप्यस्माकं संप्रदास्यति || 

यतः कुतश्चित् संप्राप्य गोभ्यो वापि गवाह्निकम् | 
अभावे प्रिणयत्यस्मान् भक्त्या युक्तः प्रदास्यति || 

सर्वाभावे वनं गत्वा कक्षामूलप्रदर्शकः | 
सूर्यादि लोकपालानां इदं उच्चैः पठिष्यति || 

न मेऽस्ति वित्तं न धनं न चान्यत् श्राद्धस्य योग्यं स्वपितृन् नतोऽस्मि | 
तृप्यन्तु भक्त्या पितरो मयैतौ भुजौ ततौ वर्त्मनि मारुतस्य || 

इत्येतत् पितृभिर्गीतं भावाभाव प्रयोजनम् | 
कृतं तेन भवेत् श्राद्धं य एवं कुरुते द्विज || 

|| पितृ गीता || 
   
  
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post