शनि अष्टोत्तर शतनामावली | Shani 108 Names |

 

शनि अष्टोत्तर शतनामावली

शनि अष्टोत्तर शतनामावली


ॐ शनैश्चराय नमः | 
ॐ शान्ताय नमः |
ॐ सर्वाभिष्टदायिने नमः |
ॐ शरण्याय नमः |
ॐ वरेण्याय नमः |
ॐ सर्वेशाय नमः |
ॐ सैन्याय नमः |
ॐ सुरवन्द्याय नमः |
ॐ सुरलोकविहारिणे नमः |
ॐ सुखासनोपविष्टाय नमः || १० || 

ॐ सुन्दराय नमः |
ॐ घनाय नमः |
ॐ घनरुपाय नमः |
ॐ घनाभरणधारिणे नमः |
ॐ खद्योताय नमः |
ॐ मन्दाय नमः |
ॐ मन्दचेष्टाय नमः |
ॐ महनीयगुणात्मने नमः |
ॐ मर्त्यपावनपादाय नमः |  
ॐ महेशाय नमः || २० || 

ॐ छायापुत्राय नमः |
ॐ शर्वाय नमः |
ॐ शततूणीरधारिणे नमः |
ॐ शुष्काय नमः |
ॐ चरस्थिरस्वभावाय नमः |
ॐ चञ्चलाय नमः |    
ॐ नीलवर्णाय नमः |
ॐ नित्याय नमः |
ॐ नीलाञ्जननिभाय नमः |
ॐ नीलाम्बरविभूषणाय नमः || ३० || 

ॐ निश्चलाय नमः |
ॐ वेद्याय नमः |
ॐ विधिरुपाय नमः |
ॐ विरोधाधारभूमये नमः |
ॐ वेदास्वादस्वभावाय नमः |
ॐ वज्रदेहाय नमः |
ॐ वैराग्यदाय नमः |
ॐ वीराय नमः |
ॐ वीतरोगभयाय नमः |
ॐ विपत्परंपरेशाय नमः || ४० || 

ॐ विश्ववन्द्याय नमः |
ॐ गृध्रवाहनाय नमः |
ॐ गूढाय नमः |
ॐ कर्माङ्गाय नमः |
ॐ कुरुपाय नमः |
ॐ कुत्सिताय नमः |
ॐ गुणाढ्याय नमः |
ॐ गोचराय नमः |
ॐ अविद्यामूलनाशनाय नमः |
ॐ विद्याऽविद्यास्वरुपिणे नमः || ५० || 

ॐ आयुष्यकारणाय नमः |
ॐ आपदुद्धर्ते नमः |
ॐ विष्णुभक्ताय नमः |
ॐ वशिने नमः |
ॐ विविधारामवेदिने नमः |     
ॐ विधिस्तुत्याय नमः |
ॐ वन्द्याय नमः |
ॐ विरुपाक्षाय नमः |
ॐ वरिष्ठाय नमः | 
ॐ गरिष्ठाय नमः || ६० || 

ॐ वज्रांकुशधराय नमः |
ॐ वरदाय नमः |
ॐ अभयहस्ताय नमः |
ॐ वामनाय नमः |
ॐ ज्येष्ठापत्नीसमेताय नमः |
ॐ श्रेष्ठाय नमः |
ॐ मितभाषिणे नमः |
ॐ कष्टौघनाशिने नमः |
ॐ आर्यपुष्टिदाय नमः |
ॐ स्तुत्याय नमः || ७० || 

ॐ स्तोत्रकामाय नमः |
ॐ भक्तिवश्याय नमः |
ॐ भानवे नमः |
ॐ भानुपुत्राय नमः | 
ॐ भव्याय नमः |
ॐ पावनाय नमः |
ॐ धनुर्मण्डलसंस्थिताय नमः |
ॐ धनदाय नमः |
ॐ धनुष्मते नमः |
ॐ तनुप्रकाशदेहाय नमः || ८० || 

ॐ तामसाय नमः |
ॐ अशेषजनवन्द्याय नमः |
ॐ विशेषफलदायिने नमः |
ॐ वशीकृतजनेशाय नमः |
ॐ पशूनांपतये नमः |
ॐ खेचराय नमः |
ॐ घननीलाम्बराय नमः |
ॐ काठिन्यमानसाय नमः |
ॐ आर्यगणस्तुताय नमः |
ॐ नीलच्छत्राय नमः || ९० || 

ॐ नीत्याय नमः |
ॐ निर्गुणाय नमः |
ॐ गुणात्मने नमः |
ॐ निरामयाय नमः |
ॐ निन्द्याय नमः |
ॐ वन्दनीयाय नमः |
ॐ धीराय नमः |
ॐ दिव्यदेहाय नमः |
ॐ दीनार्तिहरणाय नमः |
ॐ दैत्यनाशनाय नमः || १०० || 

ॐ आर्यजनगण्याय नमः |
ॐ क्रूराय नमः |
ॐ क्रूरचेष्टाय नमः |
ॐ कामक्रोधकराय नमः |
ॐ कलत्रपुत्रशत्रुत्वकारणाय नमः |
ॐ परितोषितभक्ताय नमः |
ॐ परभीतिहराय नमः | 
ॐ भक्तसङ्घमनोभीष्टफलदा नमः || १०८ || 

|| अस्तु ||    
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post