ads

अर्धनारीनटेश्वर स्तोत्र | Ardhnarinatesvar Stotra |

 

अर्धनारीनटेश्वर स्तोत्र 

अर्धनारीनटेश्वर स्तोत्र



चाम्पेयगौरार्धशरीरकायै कर्पूरगौरार्धशरीरकाय | 
धम्मिल्लकायै च जटाधराय नमः शिवायै च नमः शिवाय || १ || 

कस्तूरिकाकुङ्कुमचर्चितायै चितारजः पुञ्चविचर्चिताय | 
कृतस्मरायै विकृतस्मराय नमः शिवायै च नमः शिवाय || २ || 

चलत्कणत्कङ्कणनूपुरायै पदाब्जराजत्फणिनूपुराय | 
हेमाङ्गदायै भुजगाङ्गदाय नमः शिवायै च नमः शिवाय || ३ || 

विशालनीलोत्पललोचनायै विकासिपङ्केरुहलोचनाय | 
समेक्षणायै विषमेक्षणाय नमः शिवायै च नमः शिवाय || ४ || 

मन्दारमालाकलितालकायै कपालमालाङ्कितकन्धराय | 
दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय || ५ || 

अम्भोधरश्यामलकुन्तलायै तडित्प्रभाताम्रजटाधराय | 
निरीश्वरायै निखिलेश्वराय नमः शिवायै च नमः शिवाय || ६ || 

प्रपञ्चसृष्ट्युन्मुखलास्यकायै समस्तसंहारकताण्डवाय | 
जगज्जनन्यैजगदेकपित्रे नमः शिवायै च नमः शिवाय || ७ || 

प्रदीप्तरत्नोज्ज्वलकुण्डलायै स्फुरन्महापन्नगभूषणाय | 
शिवान्वितायै च शिवान्विताय नमः शिवायै च नमः शिवाय || ८ || 

एतत् पठेदष्टकमिष्टदं यो भक्त्या स मान्यो भुवि दीर्घजीवी | 
प्राप्नोति सौभाग्यमनन्तकालं भूयात् सदा तस्य समस्तसिद्धिः || ९ || 

|| इति अर्धनारिनटेश्वर स्तोत्र सम्पूर्णः || 
          
अर्धनारीनटेश्वर स्तोत्र | Ardhnarinatesvar Stotra | अर्धनारीनटेश्वर स्तोत्र | Ardhnarinatesvar Stotra | Reviewed by karmkandbyanandpathak on 1:09 PM Rating: 5

No comments:

Powered by Blogger.