पशुपति स्तोत्र | Pashupati Stotra |

 

पशिपति स्तोत्र 

पशुपति स्तोत्र 


स पातु वो यस्य जटाकलापे 
स्थितः शशाङ्कः स्फुटहारगौरः | 
नीलोत्पलानामिव नालपुञ्जे 
निद्रायमाणः शरदीव हंसः || १ || 

जगत्सिसृक्षाप्रलयक्रियाविधौ 
प्रयत्नमुन्मेषनिमेषविभ्रमम् | 
वदन्ति यस्येक्षण लोलपक्ष्मणां 
पराय तस्मै परमेष्ठिने नमः || २ || 

व्योम्नीव नीरदभरः सरसीव वीचि
व्यूहः सहस्त्रमहसीव सुधांशुधाम | 
यस्मिन्निदं जगदुदेति च लीयते च 
तच्छाम्भवं भवतु वैभवमृद्धये वः || ३ || 

यः कन्दुकैरिव पुरन्दरपद्मसद्म
पद्मापतिप्रभृतिभिः प्रभुरप्रमेयः | 
खेलत्यलङ्घयमहिमा स हिमाद्रिकन्या 
कान्तः कृतान्तदलनो गलयत्वंघं वः || ४ || 

दिश्यात् स शीतकिरणाभरणःशिवं वो 
यस्योत्तमाङ्गभुवि विस्फुरदुर्मिपक्षा | 
हंसीव निर्मलशशाङ्ककलामृणाल 
कन्दार्थिनी सुरसरिन्नभतः पपात || ५ || 

|| इति पशुपति स्तोत्रम् सम्पूर्णम् || 
        

karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post