गौरीश्वर स्तुतिः | Gouriswar Stuti |

 

गौरीश्वर स्तुतिः

गौरीश्वर स्तुतिः


दिव्यं वारि कथं यतः सुरधुनी मौलौ कथं पावको
दिव्यं तद्धि विलोचनं कथमहिर्दिव्यं स चाङ्गे तव |
तस्माद् द्यूतविधौ त्वयाऽद्य मुषितो हारः परित्यज्यता
मित्यं शैलभुवा विहस्य लपितः शम्भुः शिवायास्तुवः || १ ||

श्रीकण्ठस्य सकृत्तिकार्द्रभरणी मूर्तिः सदा रोहिणी 
ज्येष्ठा भाद्रपदा पुनर्वसुयुता चित्रा विशाखान्विता | 
दिश्यादक्षतहस्तमूलघटिताषाढा मघालङ्कता
श्रेयो वै श्रवणान्विता भगवतो नक्षत्रपालीव वः || २ ||

एषा ते हर का सुगात्रि कतमा मूर्घ्नि स्थिता किं जटा
हंसः किं भजते जटां नहि शशी चन्द्रो जलं सेवते |
मुग्धे भूतिरियं कुतोऽत्र सलिलं भूतिस्तरङ्गायते
एवं यो विनिगूहते त्रिपथगां पायात् स वः शङ्करः || ३ ||

|| इति गौरीश्वर स्तुतिः सम्पूर्णा ||
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post