ads

गौरीश्वर स्तुतिः | Gouriswar Stuti |

 

गौरीश्वर स्तुतिः 

गौरीश्वर स्तुतिः


दिव्यं वारि कथं यतः सुरधुनी मौलौ कथं पावको 
दिव्यं तद्धि विलोचनं कथमहिर्दिव्यं स चाङ्गे तव | 
तस्माद् द्यूतविधौ त्वयाऽद्य मुषितो हारः परित्यज्यता 
मित्यं शैलभुवा विहस्य लपितः शम्भुः शिवायास्तुवः || १ || 

श्रीकण्ठस्य सकृत्तिकार्द्रभरणी मूर्तिः सदा रोहिणी 
ज्येष्ठा भाद्रपदा पुनर्वसुयुता चित्रा विशाखान्विता | 
दिश्यादक्षतहस्तमूलघटिताषाढा मघालङ्कता 
श्रेयो वै श्रवणान्विता भगवतो नक्षत्रपालीव वः || २ || 

एषा ते हर का सुगात्रि कतमा मूर्घ्नि स्थिता किं जटा 
हंसः किं भजते जटां नहि शशी चन्द्रो जलं सेवते | 
मुग्धे भूतिरियं कुतोऽत्र सलिलं भूतिस्तरङ्गायते 
एवं यो विनिगूहते त्रिपथगां पायात् स वः शङ्करः || ३ || 

|| इति गौरीश्वर स्तुतिः सम्पूर्णा ||      
गौरीश्वर स्तुतिः | Gouriswar Stuti | गौरीश्वर स्तुतिः | Gouriswar Stuti | Reviewed by karmkandbyanandpathak on 1:54 PM Rating: 5

No comments:

Powered by Blogger.