श्री शिव जटाजूट स्तुतिः | Shree Shiv Jatajut Stuti |
श्री शिव जटाजूट स्तुतिः
स धूर्जटिजटाजूटो जायतां विजयाय वः | यत्रैकपलितभ्रान्तिं करोत्यद्यापि जाह्नवी || १ ||
चुडापीडकपालसंकुलगलन्मन्दाकिनीवारयो विद्युत्प्रायललाटलोचनपुटज्योतिर्विमिश्रत्विषः | पान्तु त्वामकठोरकेतकशिखासंदिग्धमुग्धेन्दवो भूतेशस्य भूजङ्गवल्लिवलयस्त्रङ्नद्धजूटा जटाः || २ ||
गङ्गावारिभीरुक्षिताः फणिफणैरुत्पल्लवास्तच्छिखा रत्नैः कोरकिताः सितांशुकलया स्मेरैकपुष्पश्रियः | आनन्दाश्रुपरिप्लुताक्षिहुतभुग्धूमैर्मिलद्दोहदा नाल्पं कल्पलताः फलं ददतु वोऽभीष्टं जटा धूर्जटेः || ३ ||
|| इति श्री शिव जटाजूट स्तुतिः सम्पूर्णाः ||
श्री शिव जटाजूट स्तुतिः | Shree Shiv Jatajut Stuti |
Reviewed by karmkandbyanandpathak
on
2:19 PM
Rating:

No comments: