महादेव स्तुतिः | Mahadev Stuti |

 

महादेव स्तुतिः

महादेव स्तुतिः


बृहस्पतिरुवाच

जय शङ्कर शान्त शशाङ्करुचे रुचिरार्थद सर्वद सर्वशुचे |
शुचिदत्तगृहीतमहोपहृते हृतभक्तजनोद्धततापतते || १ ||

ततसर्वहृदम्बर वरद नते नतवृजिनमहावनदाहकृते |
कृतविविधचरित्रतनो सुतनो तनुविशिखविशोषणधैर्यनिधे || २ ||

निधनादिविवर्जित कृतनतिकृत् कृतिविहितमनोरथपन्नगभृत् |
नमभर्तुसुतार्पितवामवपुः स्ववपुः परिपूरितसर्वजगत् || ३ ||

त्रिगजन्मयरुप विरुप सुदृग् दृगुदञ्चन कुञ्चनकृतहुतभुक् |
भव भूतपते प्रमथैकपते पतितेष्वपि दत्तकरप्रसृते || ४ ||

प्रसृताखिलभूतकसंवरण प्रणवध्वनिसौधसुधांशुधर |
धरराजकुमारिकया परया परितः परितुष्ट नतोऽस्मि शिव || ५ ||

शिव देव गिरीश महेश विभो विभवप्रद गिरिश शिवेश मृड |
मृडयोडुप्रतिघ्र जगत् त्रितयं कृतयन्त्रणभक्तिविघातकृताम् || ६ ||

न कृतान्तत एष विभेमि हर प्रहराशु महाघममोघमते |
न मतान्तरमन्यदवैमि शिवं शिवपादनतेः प्रणतोऽस्मि ततः || ७ ||

विततेऽत्र जगत्यखिलेऽघहरं हरतोषणमेव परं गुणवत् |
गुणहीनमहीनमहावलयं प्रलयान्तकमिश नमोऽस्मि ततः || ८ ||

इति स्तुत्वा महादेवं विररामाङ्गिरः सुतः |
व्यतरच्च महेशानः स्तुत्या तुष्टो वरान् बहून् || ९ ||

बृहता तपसाऽनेन बृहतां पतिरेध्यहो |
नाम्ना बृहस्पतिरिति ग्रहेष्वर्च्यो भव द्विज || १० ||

अस्य स्तोत्रस्य पठनादपि वागुदियाच्च यम् |
तस्य स्यात् संस्कृता वाणी त्रिभिर्वर्षैस्त्रिकालतः || ११ ||

अस्य स्तोत्रस्य पठनान्नियतं मम संनिधौ |
न दुर्वृत्तौ प्रवृत्तिः स्यादविवेकवतां नृणाम् || १२ ||

अदः स्तोत्रं पठञ्चन्तुर्जातु पीडां ग्रहोद्भवाम् |
न प्राप्स्यति ततो जप्यमिदं स्तोत्रं ममाग्रतः || १३ ||

नित्यं प्रातः समुत्थाय यः पठिष्यति मानवः |
इमां स्तुतिं हरिष्येऽहं तस्य बाधाः सुदारुणाः || १४ ||

त्वत्प्रतिष्ठितलिङ्गस्य पूजां कृत्वा प्रयत्नतः |
इमां स्तुतिमधियानो मनोवाञ्छामवाप्स्यति || १५ ||

|| इति श्रीस्कन्दपुराणे काशीखण्डे महादेवस्तुतिः सम्पूर्णा ||
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post