मृतसञ्जीवन कवच | Mrutsanjivn Kavach |

 

मृतसञ्जीवन कवच

मृतसञ्जीवन कवच 



एवमाराध्य गौरीशं देवं मृत्युञ्जयेश्वरम् | 
मृतसञ्जीवनं नाम कवचं प्रजपेत् सदा || १ || 

सारात् सारतरं पुण्यं गुह्याद् गुह्यतरं शुभम् | 
महादेवस्य कवचं मृतसञ्जीवनाभिधम् || २ || 

समाहितमना भूत्वा शृणुष्व कवचं शुभम् | 
श्रुत्वैतद् दिव्यकवचं रहस्यं कुरु सर्वदा || ३ || 

जराभयकरो यज्वा सर्वदेवनिषेवितः | 
मृत्युञ्जयो महादेवः प्राच्यां मां पातु सर्वदा || ४ || 

दधानः शक्तिमभयां त्रिमुखः पड्भुजः प्रभुः | 
सदाशिवोऽग्निरुपी मामाग्नेय्यां पातु सर्वदा || ५ || 

अष्टादशभुजोपेतो दण्डाभयकरो विभुः | 
यमरुपी महादेवो दक्षिणस्यां सदाऽवतु || ६ || 

खड्गाभयकरो धीरो रक्षोगणनिषेवितः | 
रक्षोरुपी महेशो मां नैरृत्यां सर्वदाऽवतु || ७ || 

पाशाभयभुजः सर्वरत्नाकरनिषेवितः | 
वरुणात्मा महादेवः पश्चिमे मां सदाऽवतु || ८ || 

गदाभयकरः प्राणनायकः सर्वदागतिः | 
वायव्यां मारुतात्मा मां शङ्करः पातु सर्वदा || ९ || 

शङ्खभयकरस्थो मां नायकः परमेश्वरः | 
सर्वात्मान्तरदिग्भागे पातु मां शङ्करः प्रभुः || १० || 

शूलाभयकरः सर्वविद्यानामधिनायकः | 
ईशानात्मा तथैशान्यां पातु मां परमेश्वरः || ११ || 

उर्ध्वभागे ब्रह्मरुपी विश्वात्माऽधः सदाऽवतु | 
शिरो मे शङ्करः पातु ललाटं चन्द्रशेखरः || १२ || 

भ्रूयुग्मं सर्वलोकेशस्त्रिनेत्रोऽवतु लोचने | 
भ्रूयुग्मं गिरिशः पातु कर्णौ पातु महेश्वरः || १३ || 

नासिकां मे महादेव ओष्ठौ पातु वृषध्वजः | 
जिह्वा मे दक्षिणामूर्तिर्दन्तान् मे गिरिशोऽवतु || १४ || 

मृत्युञ्जयो मुखं पातु कण्ठं मे नागभूषणः | 
पिनाकी मत्करौ पातु त्रिशूली हृदयं मम || १५ || 

पञ्चवक्त्रः स्तनौ पातु उदरं जगदीश्वरः | 
नाभिं पातु विरूपाक्षः पार्श्वे मे पार्वतीपतिः || १६ || 

कटिद्वयं गिरिशो मे पृष्ठं मे प्रमथाधिपः | 
गुह्यं महेश्वरः पातु ममोरु पातु भैरवः || १७ || 

जानुनी मे जगद्धर्ता जङ्घे मे जगदम्बिका | 
पादौ मे सततं पातु लोकवन्द्यः सदाशिवः || १८ || 

गिरिशः पातु मे भार्यां भवः पातु सुतान् मम | 
मृत्युञ्जयो ममायुष्यं चित्तं मे गणनायकः || १९ || 

सर्वाङ्गं मे सदा पातु कालकालः सदाशिवः | 
एतत्ते कवचं पुण्यं देवतानां च दुर्लभम् || २० || 

मृतसञ्जीवनं नाम्ना महादेवेन कीर्तितम् | 
सहस्त्रावर्तनं चास्य पुरश्चरणमीरितम् || २१ || 

यः पठेच्छृणुयान्नित्यं श्रावयेत् सुसमाहितः | 
सोऽकालमृत्युं निर्जित्य सदायुष्यं समश्नुते || २२ || 

हस्तेन वा यदा स्पृष्ट्वा मृतं सञ्जीवयत्यसौ | 
आधयो व्याधयस्तस्य न भवन्ति कदाचन || २३ || 

कालमृत्युमपि प्राप्तमसौ जयति सर्वदा | 
अणिमादिगुणैश्वर्यं लभते मानवोत्तमः || २४ || 

युद्धारम्भे पठित्वेदमष्टाविंशतिवारकम् | 
युद्धमध्ये स्थितः शत्रुः सद्यः सर्वैर्न दृश्यते || २५ || 

न ब्रम्हादीनि चास्त्राणि क्षयं कुर्वन्ति तस्य वै | 
विजयं लभते देवयुद्धमध्येऽपि सर्वदा || २६ || 

प्रातरुत्थाय सततं यः पठेत् कवचं शुभम् | 
अक्षय्यं लभते सौख्यमिह लोके परत्र च || २७ || 

सर्वव्याधिविनिर्मुक्तः सर्वरोगविवर्जितः | 
अजरामरणो भूत्वा सदा षोडशवार्षिकः || २८ || 

विचरत्यखिलाँल्लोकान् प्राप्य भोगांश्च दुर्लभाम् | 
तस्मादिदं महागोप्यं कवचं समुदाहृतम् | 
मृतसञ्जीवनं नाम्ना दैवतैरपि दुर्लभम् || २९ || 

|| इति मृतसञ्जीवन कवचं सम्पूर्णम् || 

          

     
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post