शिवषडक्षर स्तोत्रम् | Shiv Shadkshar Stotra |

 

शिवषडक्षर स्तोत्र

शिवषडक्षर स्तोत्र



ॐकारं विन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः | 
कामदं मोक्षदं चैव ॐकाराय नमो नमः || १ || 

नमन्ति ऋषयो देवा नमन्त्यप्सरसां गणाः | 
नरा नमन्ति देवेशं नकाराय नमो नमः || २ || 

महादेवं महात्मानं महाध्यानपरायणम् | 
महापापहरं देवं मकाराय नमो नमः || ३ || 

शिवं शान्तं जगन्नाथं लोकानुग्रहकारकम् | 
शिवमेकपदं नित्यं शिकाराय नमो नमः || ४ || 

वाहनं वृषभो यस्य वासुकिः कण्ठभूषणम् | 
वामे शक्तिधरं देवं वाकाराय नमो नमः || ५ || 

यत्र यत्र स्थितो देवः सर्वव्यापी महेश्वरः | 
यो गुरुः सर्वदेवानां यकाराय नमो नमः || ६ || 

षडक्षरमिदं स्तोत्रं यः पठेच्छिवसंनिधौ | 
शिवलोकमवाप्नोति शिवेन सह मोदते || ७ || 

|| इति श्री रुद्रयामले उमामहेश्वर संवादे शिवषडक्षर स्तोत्रं सम्पूर्णम् ||   
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post