ads

नन्दिस्तवः | Nandistava |

 

नन्दिस्तवः 

नन्दिस्तवः



कण्ठालङ्कारघण्टाघणघणरणिताध्मातरोदःकटाहः 
कण्ठेकालाधिरोहोचितघनसुभगंभावुकस्निग्धपृष्ठः | 

साक्षाद्धर्मो वपुष्मान् धवलकुदनिर्धूतकैलासकूटः 
कूटस्थो वः ककुद्मान्निविडतरतमः स्तोमतृण्यां वितृण्यात् || १ || 

|| इति नन्दिसत्वः सम्पूर्णः ||   
नन्दिस्तवः | Nandistava | नन्दिस्तवः | Nandistava | Reviewed by karmkandbyanandpathak on 4:04 PM Rating: 5

No comments:

Powered by Blogger.