ads

श्रीविश्वनाथ स्तवः | Shree Vishvanath Stavah |

 

श्रीविश्वनाथ स्तवः

श्रीविश्वनाथ स्तवः 


भवानीकलत्रं हरं शूलपाणिं 
शरण्यं शिवं सर्पहारं गिरिशम् | 
अज्ञानान्तकं भक्तविज्ञानदं तं 
भजेऽहं मनोऽभीष्टदं विश्वनाथम् || १ || 

अजं पञ्चवक्त्रं त्रिनेत्रं गुणज्ञं 
दयाज्ञानसिन्धुं प्रभुं प्राणनाथम् | 
विभुं भावगम्यं भवं नीलकण्ठं 
भजेऽहं मनोऽभीष्टदं विश्वनाथम् || २ || 

चिताभस्मभूषार्चिताभासुराङ्गं 
श्मशानालयं त्र्यम्बकं मुण्डमालम् | 
कराभ्यां दधानं त्रिशूलं कपालं 
भजेऽहं मनोऽभीष्टदं विश्वनाथम् || ३ || 

अघध्नं महाभैरवं भीमदंष्ट्रं 
निरीहं तुषाराचलाभाङ्गगौरम् | 
गजारिं गिरौ संस्थितं चन्द्रचूडं 
भजेऽहं मनोऽभीष्टदं विश्वनाथम् || ४ || 

विधुं भालदेशे विभातं दधानं 
भुजङ्गेशसेव्यं पुरारिं महेशम् | 
शिवासंगृहीतार्द्धदेहं प्रसन्न 
भजेऽभिष्टदं विश्वनाथम् || ५ || 

भवानीपतिं श्रीजगन्नाथनाथं 
गणेशं गृहीतं बलीवर्दयानम् | 
सदा विघ्नविच्छेदहेतुं कृपालुं 
भजेऽहं मनोऽभीष्टदं विश्वनाथम् || ६ || 

अगस्यं नटं योगिभिर्दण्डपाणिं 
प्रसन्नाननं व्योमकेशं भयघ्नम् | 
स्तुतं ब्रह्ममायादिभिः पादकञ्जं 
भजेऽहं मनोऽभीष्टदं विश्वनाथम् || ७ || 

मृडं योगमुद्राकृतं ध्याननिष्ठं 
धृतं नागयज्ञोपवीतं त्रिपुण्ड्रम् | 
ददानं पदाम्भोजनम्राय कामं 
भजेऽहं मनोऽभीष्टदं विश्वनाथम् || ८ || 

मृडस्य स्वयं यः प्रभाते पठेन्ना 
हृदिस्थः शिवस्तस्य नित्यं प्रसन्न | 
चिरस्थं धनं मित्रवर्गं कलत्रं 
सुपुत्रं मनोऽभीष्टमोक्षं ददाति || ९ || 

योगीशमिश्रमुखपङ्कजनिर्गतं यो 
विश्वेश्वराष्टकमिदं पठति प्रभाते | 
आसाद्य शङ्करपदाम्बुजयुग्मभक्तिं 
भुक्त्वा समृद्धिमिह याति शिवान्तिकेऽन्ते || १० || 

|| इति श्री योगीशमिश्रविरचितः श्रीविश्वनाथस्तवः सम्पूर्णम् || 

श्रीविश्वनाथ स्तवः | Shree Vishvanath Stavah | श्रीविश्वनाथ स्तवः | Shree Vishvanath Stavah |  Reviewed by karmkandbyanandpathak on 1:40 PM Rating: 5

No comments:

Powered by Blogger.