राहु अष्टोत्तर शतनामावली | Rahu Ashtottar Shat Namavali |

 

राहु अष्टोत्तर शतनामावली

राहु अष्टोत्तर शतनामावली


ॐ राहवे नमः | 
ॐ सैंहिकेयाय नमः | 
ॐ विदुतुन्दाय नमः |
ॐ सुरशत्रवे नमः |
ॐ तमसे नमः |
ॐ प्रणये नमः |
ॐ गार्ग्याननाय नमः |
ॐ सुरागवे नमः |
ॐ नीलजीमूतसङ्काशाय नमः |
ॐ चतुर्भुजाय नमः || १० ||

ॐ खङ्गखेटकधारिणे नमः |
ॐ वरदायकहस्ताय नमः |
ॐ शूलायुधाय नमः |
ॐ मेघवर्णाय नमः |
ॐ कृष्णध्यजपताकावते नमः |
ॐ दक्षिणाशामुखस्थाय नमः |
ॐ तीक्ष्णदंष्ट्राकराय नमः |
ॐ शूर्पाकारासनस्थाय नमः |
ॐ गोमेदाभरणप्रियाय नमः |
ॐ माषप्रियाय नमः || २० ||

ॐ काश्यपर्षिनन्दनाय नमः |
ॐ भुजगेश्वराय नमः |
ॐ उल्कापातयित्रे नमः |
ॐ शूलनिधिपाय नमः |
ॐ कृष्णसर्पराज्ञे नमः |
ॐ वृषत्वराव्रतास्याय नमः |
ॐ अर्धशरीराय नमः |
ॐ जाड्यप्रदाय नमः |
ॐ रवीन्दुभीकराय नमः |
ॐ छायास्वरूपिणे नमः || ३० ||

ॐ कठिनाङ्गाय नमः |
ॐ द्विशचक्रभेदकाय नमः |
ॐ करालास्याय नमः |
ॐ भयङ्कराय नमः |
ॐ क्रूरकर्मणे नमः |
ॐ तमोरुपाय नमः |
ॐ श्यामात्मने नमः |
ॐ नीललोहिताय नमः |
ॐ किरीटिने नमः |
ॐ नीलवसनाय नमः || ४० ||

ॐ शनिसामन्तवर्त्मगाय नमः |
ॐ चाण्डालवर्णाय नमः |
ॐ आत्मक्षॅभवाय नमः |
ॐ मेषभवाय नमः |
ॐ शनिवत्फलदाय नमः |
ॐ शूलाय नमः |
ॐ अपसव्यगतये नमः |
ॐ उपरागकराय नमः |
ॐ सूर्येन्दुच्छविह्लादकराय नमः |
ॐ नीलपुष्पविहाराय नमः || ५० ||

ॐ ग्रहश्रेष्ठाय नमः |
ॐ अष्टमग्रहाय नमः |
ॐ कबन्धमात्रदेहाय नमः |
ॐ यातुधानकुलोद्भवाय नमः |
ॐ गोविन्दवरपात्राय नमः |
ॐ देवजातिप्रविष्टकाय नमः |
ॐ क्रूराय नमः |
ॐ घोराय नमः |
ॐ शनेर्मित्राय नमः |
ॐ शुक्रमित्राय नमः || ६० ||

ॐ अगोचराय नमः |
ॐ मौनये नमः |
ॐ गङ्गास्नानदात्रे नमः |
ॐ स्वगृहे - भूबलाढ्याय नमः |
ॐ स्वगृहेऽन्यबलह्रते नमः |
ॐ मातामहकारकाय नमः |
ॐ चन्द्रयुतचाण्डाल जन्मसूचकाय नमः |
ॐ जन्मसिंहाय नमः |
ॐ राज्यदात्रे नमः |
ॐ महाकायाय नमः || ७० ||

ॐ जन्मकर्त्रे नमः |
ॐ राज्यधात्रे नमः |
ॐ मत्तकाज्ञानदाय नमः |
ॐ जन्मकान्याराज्यदात्रे नमः |
ॐ जन्महानिदाय नमः |
ॐ नवमे - पित्ररोगाय नमः |
ॐ पञ्चमे - शोकदायकाय नमः |
ॐ द्युने - कलत्रहन्त्रे नमः |
ॐ सप्तमे - कलहप्रदाय नमः |
ॐ षष्ठे - वित्तदात्रे नमः || ८० ||

ॐ चतुर्थे - वैरदात्रे नमः |
ॐ नवमे - पापदात्रे नमः |
ॐ दशमे - शोकदात्रे नमः |
ॐ आदौ - यशःप्रदात्रे नमः |
ॐ अन्ते - वैरप्रदात्रे नमः |
ॐ कलात्मने नमः |
ॐ गोचराचराय नमः |
ॐ धने ककुत्प्रदाय नमः |
ॐ पञ्चमे - द्दषद्श्रृङ्गदाय नमः |
ॐ स्वर्भानवे नमः || ९० ||

ॐ बलिने नमः |
ॐ महासौख्यप्रदात्रे नमः |
ॐ चन्द्रवैरिणे नमः |
ॐ शाश्वताय नमः |
ॐ सूरशत्रवे नमः |
ॐ पापग्रहाय नमः |
ॐ पूज्याय नमः |
ॐ पाठीरपुरनाथाय नमः |
ॐ पैठीनसकुलोद्भवाय नमः |
ॐ भक्तरक्षाय नमः || १०० ||

ॐ राहुमूर्तये नमः |
ॐ सर्वाभीष्टफलप्रदाय नमः |
ॐ दिर्घाय नमः |
ॐ कृष्णाय नमः |
ॐ अशिरसे नमः |
ॐ विष्णुनेत्रारये नमः |
ॐ देवाय नमः |
ॐ दानवाय नमः || १०८ ||

|| अस्तु ||         

karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post