धनदा देवी स्तोत्र | Dhanda Devi Stotra |

 

धनदा देवी स्तोत्र


धनदा देवी स्तोत्र

यथातः सम्प्रवक्ष्यामि धनदां सर्वसिद्धिदाम् |
यामाराध्य महादेवि कुवेरो धननायकः || १ ||

दान्तं विन्दुसमारूढं महामायां हरिप्रियाम् |
रतिप्रिये ततः पश्चाद् वह्निजायां ततः प्रिय || २ ||

नवाक्षरो महामंत्रो द्रुतं सिद्धिप्रदायकः |
कुवेरोऽस्य ऋषिःप्रोक्तंःपड़िक्तश्छंदे उदहृतम् || ३ ||

देवता धनदा देवी सर्वसिद्धि प्रदायिनीं |
धर्मार्थकाममोक्षाख्यश्चतुर्वर्गफलप्रदा || ४ ||

षड्दीर्घमायया चैव शडंगन्यासमाचरेत् |
ध्यानमस्याः प्रवक्ष्यामि येन सिद्धी भवेन्नरः || ५ ||

ओं देवीं कांचनकांतिकायविमलां रक्तां शुकाच्छादितां |
हेमाम्भोजयुगाभयाङ्कुशकरीं रत्नोल्लसत्कुण्डलाम् || ६ ||

सर्वाभीष्टफलप्रदां त्रिनयनां नागेन्द्रहारोज्ज्वलां |
वन्दे सर्वभयापहां त्रिजगतां पापापहारीं पराम् || ७ ||

स्वकीयात्मस्वरुपां तां भावयेच्चित्स्वरुपिणीम् |
एवं ध्यात्वा महेशानि मानसः पूजनं चरेत् || ८ ||

अर्घ्यपात्रं स्थापयित्वा धेनुयोनिं प्रदर्शयेत् |
पीठपूजां ततः कृत्वा ततः पीठन्तु संजपेत् || ९ ||

आधारशक्तिमारभ्य जपेत्यद्मासनं प्रिये |
प्रणवादिनमोऽन्तेन पूजयेत्साधकाग्रणीः || १० ||

पुनर्ध्यात्वा महेशानि मूलेनावाहनं चरेत् |
षडंगेन च सम्पूज्य जीवन्यासं समाचरेत् || ११ ||

देवायै च ततः पश्चाद्योगात्मकमनुस्मरेत् |
नवयोन्यात्मकं चक्रं विलिखेत् कार्णकोपरि || १२ ||

द्विदलं पद्ममालिख्य चतुरस्त्रं ततो बहिः |
कोणेषु वज्रं संलिख्य मध्ये बीजं समुल्लिखेत् || १३ ||

इदं यन्त्रं महेशानि साक्षाद् देवीस्वरुपकम् |
लक्ष्मी पद्मां पद्मालयां श्रियं चैव हरिप्रियाम् || १४ ||

शंखां तु कमलां चैव अब्जां च चंचलां तथा |
लोलां च प्रणवाद्येता नमोऽन्तेन प्रपूजयेत् || १५ ||

पुनर्मध्ये ततो देवीं देव्या हस्ते समर्पयेत् |
प्राणायामं ततः कृत्वा प्रणामाष्टांगमाचरेत् || १६ ||

अथोत्थाय महेशानि विशेषार्ध्यं निवेदयेत् |
आत्मसमर्पणं कृत्वां विहरेच्च निजेच्छया || १७ ||

|| अस्तु ||     




karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post