रामनवमी व्रत कैसे करे ? Ram navami vrat |

 

रामनवमी व्रत कैसे करे ?

रामनवमी व्रत कैसे करे ? 



श्री राम प्रतिमादानं, करिष्यैऽहं द्विजोत्तम || 
तत्राचार्यो भव प्रीतः श्रीरामोसि त्वमेव मे,
नवम्या अंगभूतेन, एकभक्तेन राघव || 
इक्ष्वाकुवंशतिलक, प्रीतोभव भवप्रिय,
उपोष्य नवमींत्वद्य, यामेष्वष्टसु राघव | 
तेन प्रीतो भव त्वं मे, संसारात् त्राहि मां हरे ||

इमां स्वर्णमयीं रामप्रतिमां त्वां प्रयत्नतः || 
श्री रामप्रीतये दास्ये,रामभक्ताय धीमते, 
श्री रामनवमीव्रतांगभूतां, षोडशोपचारैः श्रीरामपूजांकरिष्ये,
रामस्य जननीचासि, रामात्मकमिदं जगत् |
अतस्त्वां पूजयिष्यामि, लोकमातर्नमोस्तुते|| 
ॐ नमो दशरथाय,

दशाननवधार्थाय, धर्मसंस्थापनायच || 
दानवानांविनाशाय, दैत्यानां निधनायच || 
परित्राणाय साधूनां, जातो रामः स्वयं हरिः |
गृहाणार्ध्यं मया दत्तं, भातृभिः सहितोऽनघ || 
इमां स्वर्णमयीं रामप्रतिमां सकलंकृतां ||
सुचिवस्त्रयुगच्छन्नां, रामोऽहं राघवाम ते || 
श्रीरामप्रियते दास्ये, तुष्टो भवतु राघवः 
तव प्रसादं स्वीकृत्य, क्रियते पारणामया || 

व्रतेनानेन संतुष्टः स्वामिन् भक्तिं प्रयच्छ मे | 

|| अस्तु || 
   


karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post