रामनवमी व्रत कैसे करे ? Ram navami vrat |

 

रामनवमी व्रत कैसे करे ?

रामनवमी व्रत कैसे करे ? 



श्री राम प्रतिमादानं, करिष्यैऽहं द्विजोत्तम || 
तत्राचार्यो भव प्रीतः श्रीरामोसि त्वमेव मे,
नवम्या अंगभूतेन, एकभक्तेन राघव || 
इक्ष्वाकुवंशतिलक, प्रीतोभव भवप्रिय,
उपोष्य नवमींत्वद्य, यामेष्वष्टसु राघव | 
तेन प्रीतो भव त्वं मे, संसारात् त्राहि मां हरे ||

इमां स्वर्णमयीं रामप्रतिमां त्वां प्रयत्नतः || 
श्री रामप्रीतये दास्ये,रामभक्ताय धीमते, 
श्री रामनवमीव्रतांगभूतां, षोडशोपचारैः श्रीरामपूजांकरिष्ये,
रामस्य जननीचासि, रामात्मकमिदं जगत् |
अतस्त्वां पूजयिष्यामि, लोकमातर्नमोस्तुते|| 
ॐ नमो दशरथाय,

दशाननवधार्थाय, धर्मसंस्थापनायच || 
दानवानांविनाशाय, दैत्यानां निधनायच || 
परित्राणाय साधूनां, जातो रामः स्वयं हरिः |
गृहाणार्ध्यं मया दत्तं, भातृभिः सहितोऽनघ || 
इमां स्वर्णमयीं रामप्रतिमां सकलंकृतां ||
सुचिवस्त्रयुगच्छन्नां, रामोऽहं राघवाम ते || 
श्रीरामप्रियते दास्ये, तुष्टो भवतु राघवः 
तव प्रसादं स्वीकृत्य, क्रियते पारणामया || 

व्रतेनानेन संतुष्टः स्वामिन् भक्तिं प्रयच्छ मे | 

|| अस्तु || 
   


Chalo satsang kariye

આચાર્ય શ્રી આનંદકુમાર પાઠક સાહિત્યાચાર્ય-સંસ્કૃતમાં B.a-M.a ૨૫ વર્ષની અવિરત યાત્રા બ્રહ્મરત્ન પુરસ્કાર વિજેતા - ૨૦૧૫ શાસ્ત્રી - આચાર્ય - ભૂષણ - વિશારદ કર્મકાંડ ભૂષણ -કર્મકાંડ વિશારદ જ્યોતિષ ભૂષણ - જ્યોતિષ વિશારદ

Post a Comment

Previous Post Next Post