धनदा कवच | Dhanda Kavach |

 

धनदा कवच 

धनदा कवच 

देव्युवाच 
धनदा या महाविद्या कथिता च ( न )प्रकाशिता |
इदानीं श्रोतुमिच्छामि कवचं पूर्वसूचितम् || १ ||

शिव उवाच
शृणु देवि प्रवक्ष्यामि कवचं मन्त्रविग्रहम् |
सारात्सारतरं देवि कवचं मन्मुखोदितम् || २ ||

धनदा कवचस्यास्य कुवेर ऋषिरीरितः |
पङ्क्तिश्छन्दो देवता च धनदा सिद्धिदा सदो || ३ ||

धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः |
धं बीजं मे शिरः पातु हीं बीजं मे ललाटकम् || ४ ||

श्रीं बीजं में मुखं पातु रकारं हृदि मेऽवतु |
तिकारं पातु जठरं प्रिकारं पृष्ठतोऽवतु || ५ ||

येकारं  जड्ंघयोर्युग्मे स्वाकारं पादयोर्युगे |
शीर्षादिपादपर्यन्तं हाकारं सर्वतोऽवतु || ६ ||

इत्येतत्कथितं कान्ते कवचं सर्वसिद्धिदम् |
गुरुमभ्यर्च्य विधिवत् कवचं प्रपठेद्यदि || ७ ||

शतवर्ष सहस्त्राणां पूजायाः फलमाप्नुयात् |
गुरुपूजां विना देवि नहि सिद्धिः प्रजायते || ८ ||

गुरुपूजात्परो भूत्वा कवचं प्रपठेत्ततः |
सर्वसिद्धियुतो भूत्वा विचरेद् भैरवो यथो || ९ ||

प्रातःकाले पठेद्यस्तु मन्त्रजापपुरः सरम् |
सोऽभीष्टफलमाप्नोति सत्यं सत्यं न संशयः || १० ||

पूजाकाले पठेद्यस्तु देवीं ध्यात्वा हृदम्बुजे |
षण्मासाभ्यन्तरे सिद्धिर्नात्र कार्या विचारणा || ११ ||

सायंकाले पठेद्यस्तु स शिवो नात्र संशयः |
भूर्जे विलिख्य गुटिकां स्वर्णस्थां धारयेद्यादि || १२ ||

पुरुषो दक्षिणे वाहौ योषिद्वामभुजे तथा |
सर्वसिद्धियुता भूत्वा धनवान् पुत्रवान् भवेत् || १३ ||

इदं कवचमज्ञात्वा यो जपेद्धनदां शुभे |
शस्त्रघातमवाप्नोति सोऽचिरान्मृत्यु माप्नुयात् || १४ ||

कवचेनावृतो नित्यं यो हि यत्रैव गच्छति |
तत्रैव स महादेवि सम्पूज्यो नात्र संशयः || १५ ||

|| अस्तु ||
          
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post