केतु अष्टोत्तर शरणमावली | Ketu Ashtottar Shat Namavali

 

केतु अष्टोत्तर शरणमावली

केतु अष्टोत्तर शरणमावली


ॐ केतवे नमः |
ॐ स्थूलशिरसे नमः |
ॐ शिरोमात्राय नमः |
ॐ ध्वजाकृतये नमः |
ॐ नवग्रहयुताय नमः |
ॐ सिंहिकागर्भसम्भवाय नमः |
ॐ महाभीतिकराय नमः |
ॐ चित्रवर्णाय नमः |
ॐ पिङ्गलाय नमः |
ॐ फलधूम्रसङ्काशाय नमः || १० ||

ॐ तीक्ष्णदंष्ट्राय नमः |
ॐ महोरगाय नमः |
ॐ रक्तनेत्राय नमः |
ॐ चित्रकारिणे नमः |
ॐ महासुराय नमः |
ॐ तीव्रकोपाय नमः |
ॐ पापकण्टकाय नमः |
ॐ क्रोधनिधये नमः |
ॐ छायाग्रहविशेषकाय नमः |
ॐ अन्त्यग्रहाय नमः || २० ||

ॐ महाशीर्षाय नमः |
ॐ सूर्यारये नमः |
ॐ पुष्पवत्-ग्रहिणे नमः |
ॐ वरहस्ताय नमः |
ॐ गदापाणये नमः |
ॐ चित्रशुभ्रधराय नमः |
ॐ चित्रध्वजपताकाय नमः |
ॐ घोराय नमः |
ॐ चित्ररथाय नमः |
ॐ शिखिने नमः || ३० ||

ॐ कुलुत्थभक्षकाय नमः |
ॐ वैडुर्याभरणाय नमः |
ॐ उत्पातजनकाय नमः |
ॐ शुक्रमित्राय नमः |
ॐ मन्दसखाय नमः |
ॐ शिखिनेनापकाय नमः |
ॐ अन्तर्वेदिने नमः |
ॐ ईश्वराय नमः |
ॐ जैमिनिगोत्रजाय नमः |
ॐ चित्रगुप्तात्मने नमः || ४० ||

ॐ दक्षिण-मुखाय नमः |
ॐ मुकुन्दवरपात्राय नमः |
ॐ असुरकुलोद्भवाय नमः |
ॐ घनवर्णाय नमः |
ॐ लम्बदेहाय नमः |
ॐ मृत्युपुत्राय नमः |
ॐ उत्पातरुपधराय नमः |
ॐ अद्दश्याय नमः |
ॐ कालाग्निसन्निभाय नमः |
ॐ नरपीठकाय नमः || ५० ||

ॐ ग्रहकारिणे नमः |
ॐ सर्वोपद्रवकारकाय नमः |
ॐ चित्रप्रसूताय नमः |
ॐ अनलाय नमः |
ॐ सर्वव्याधिनाशनाय नमः |
ॐ अपसव्यप्रचारिणे नमः |
ॐ नवमे-पापदात्रे नमः |
ॐ पञ्चमे-शोकदात्रे नमः |
ॐ उपराग-गोचराय नमः |
ॐ पुरुषकर्मणे नमः || ६० ||

ॐ तुरीये-सुखप्रदाय नमः |
ॐ तृतीये-वैरप्रदाय नमः |
ॐ पापग्रहाय नमः |
ॐ स्फोटकारकाय नमः |
ॐ प्राणनाथाय नमः |
ॐ पञ्चमे-श्रमकारकाय नमः |
ॐ द्वितीये-स्फुटवाक्दात्रे नमः |
ॐ विषाकुलितवक्त्रकाय नमः |
ॐ कामरूपाय नमः |
ॐ सत्येऽप्यनृतवते नमः || ७० ||

ॐ चतुर्थे-मातृनाशनाय नमः |
ॐ नवमे-पितृनाशनाय नमः |
ॐ अन्ते-वैरप्रदात्रे नमः |
ॐ सुतानन्दनबन्धकाय नमः |
ॐ सर्पाक्षिजाताय नमः |
ॐ अनङ्गाय नमः |
ॐ कर्मराश्युद्भवाय नमः |
ॐ उपान्ते-कीर्तिदाय नमः |
ॐ सप्तमे-कलहप्रियाय नमः |
ॐ अष्टमे-व्याधिकर्त्रे नमः || ८० ||

ॐ धने-बहुसुखप्रदाय नमः |
ॐ जनने-रोगदाय नमः |
ॐ ऊर्ध्वमूर्धजाय नमः |
ॐ ग्रहनायकाय नमः |
ॐ पापद्दष्टये नमः |
ॐ खेचराय नमः |
ॐ शाम्भवाय नमः |
ॐ अशेषजनपूजिताय नमः |
ॐ शाश्वताय नमः |
ॐ नटाय नमः || ९० ||

ॐ शुभाशुभफलप्रदाय नमः |
ॐ धूम्राय नमः |
ॐ सुधापायिने नमः |
ॐ अजिताय नमः |
ॐ भक्तवत्सलाय नमः |
ॐ सिंहासनाय नमः |
ॐ केतु मूर्तये नमः |
ॐ रवीन्दु द्युति नाशकाय नमः |
ॐ अमराय नमः |
ॐ पीडकाय नमः || १०० ||

ॐ अमर्त्याय नमः |
       ॐ विष्णु द्रष्टाय नमः |
ॐ असुरेश्वराय नमः |
ॐ भक्तरक्षाय नमः |
ॐ वैचित्र्यकपोतस्यन्दनाय नमः |
ॐ वक्रचराये नमः |
ॐ विचित्रफलदायिने नमः |
ॐ भक्ताभीष्टफलप्रदाय नमः || १०८ ||

|| अस्तु ||
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post