षोडश मातृका मन्त्र | Shodash matrika shlok |

 


|| षोडश मातृका मन्त्र || 

षोडश मातृका मन्त्र


गौरी पद्मा शची मेधा सावित्री विजया जया 

देवसेना स्वधा स्वाहा मातरो लोकमातरः | 

धृतिः पुष्टिस्तथा तुष्टिरात्मनः कुलदेवता 

गणेशेनाधिका ह्येता वृद्धौ पूज्याश्च षोडश: || 


पूज्याम्यऽहं देवि योगिनी परमेश्वरी | 

योगाभ्यासेन संतुष्टा परं ध्यान समन्वित || 


|| सप्तघृतमातृका - पूजन मन्त्र || 

श्री: लक्ष्मी धृतिर्मेधा स्वाहा प्रज्ञा सरस्वती | 

माङ्गल्येषु प्रपूज्यन्ते सप्तैता घृतमातरः || 


|| सप्तघृतमातृका - पूजन मन्त्र || 

या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी 

गम्भीरावर्तनाभिः स्तनभरनमिता शुक्रवस्त्रोत्तरीया | 

या लक्ष्मीर्दिव्यरुपैर्मणिगणखचितैः स्नापिता हेमकुम्भैः 

सा नित्यं पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता || १ || 

 

ब्राह्मणी कमलेन्दुसौम्यवदना माहेश्वरी लीलया 

कौमारी रिपुदर्पनाशनकरी चक्रायुधा वैष्णवी | 

वाराही धनघोरघर्घमुखी चैन्द्री च वैज्रायुधा

चामुण्डा गणनाथरुद्रसहिता रक्षन्तु नो मातरः || २ || 




|| नवग्रह मण्डल पूजन || 

सूर्यः शौर्य मथेन्दु रुच्च पदवी संमङ्गलं मङ्गलः सदबुद्धि च बुधो 

गुरुश्च गुरुता शुक्रः सुखं सं शनि, राहुर्बाहु बलं करोतु सततं 

केतुः कुलस्योन्नतिं, नित्यं प्रीति करा भवन्तु 

मम ते सर्वेऽनुकूला ग्रहाः || 


|| क्षेमपाल पीठ पूजन मन्त्र || 

यं यं यं यक्षरूपं दशदिशिविदितं भूमिकम्पायमानं 

सं सं संहारमूर्तिं शिरमुकुटजटा शेखरंचन्द्रबिम्बम् | 

दं दं दं दीप्तकायं विकृतनख मुखं चोर्ध्व रेखा कपालं 

पं पं पं पापनाशं प्रणत पशुपतिं क्षेमपालं नमामि || 


|| सर्वतोभद्रमण्डल पूजन मन्त्र || 

यं ब्रह्मावरुणेन्द्ररुद्रमरुतः स्तुवन्ति दिव्यैः स्तवैः 

र्वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः | 

ध्यानावस्तित तद्गतेन मनसा पश्यन्ति यं योगिनी 

यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः ||    


  

karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post