श्री कृष्ण अष्टोत्तर शत नाम स्तोत्र | Shree Krishna Ashtottarshat Naam Stotra |

 

श्री कृष्ण अष्टोत्तर शतनाम स्तोत्र

श्री कृष्ण अष्टोत्तर शत नाम स्तोत्र


श्री गोपालकृष्णाय नमः ||

|| श्री शेष उवाच ||
ॐ अस्य श्री कृष्ण अष्टोत्तर शत नाम स्तोत्रस्य |
श्री शेष ऋषिः | अनुष्टुप् छन्दः |श्री कृष्णो देवता |
श्रीकृष्णाष्टोत्तरशतनाम जपे विनियोगः || 

ॐ श्री कृष्णः कमलानाथो वासुदेवः सनातनः |
वसुदेवात्मजः पुण्यो लीलामानुषविग्रहः || १ ||

श्री वत्सकौस्तुभधरो यशोदावत्सलो हरिः |
चतुर्भुजात्तचक्रासिगदा शङ्खाद्युदायुधः || २ ||

देवकीनन्दनः श्रीशो नन्दगोपप्रियात्मजः |
यमुनावेगसंहारी बलभद्रप्रियानुजः || ३ ||

पुतनाजीवितहरः शकटासुरभञ्जनः |
नन्दव्रजजनानन्दी सच्चिदानन्दविग्रहः || ४ ||

नवनीतविलिप्ताङ्गो नवनीतनटोऽनघः |
नवनीतनवाहारो मुचुकुन्दप्रसादकः || ५ ||

षोडशस्त्री सहस्त्रेश स्त्रिभङ्गि मधुराकृतिः |
शुकवागमृताब्धीन्दुर्गोविन्दो गोविदाम्पतिः || ६ ||

वत्सवाटचरोऽनन्तो धेनुकासुरभञ्जनः |
तृणिकृततृणावर्तो यमलार्जुनभञ्जनः || ७ ||

उत्तानतालभेत्ता च तमालश्यामलाकृतिः |
गोपगोपीश्वरो योगी सूर्यकोटिसमप्रभः || ८ ||

इलापतिः परञ्जयोतिर्यादवेन्द्रो यदूद्वहः |
वनमाली पीतवासाः पारिजातापहारकः || ९ ||

गोवर्धनाचलोद्धर्ता गोपालः सर्वपालकः |
अजो निरञ्जनः कामजनकः कञ्जलोचनः || १० ||

मधुहा मथुरानाथो द्वारकानायको बली |
वृन्दावनान्तसञ्चारी तुलसीदामभूषणः || ११ ||

श्यमन्तकमणेर्हर्ता नरनारायणात्मकः |
कुब्जाकृष्णाम्बरधरो मायी परमपुरुषः || १२ ||

मुष्टिकासुरचाणूरमहायुद्धविशारदः |
संसारवैरी कंसारिर्मुरारिर्नरकान्तकः || १३ ||

अनादिब्रह्मचारी च कृष्णाव्यसनकर्षकः |
शिशुपालशिरश्छेत्ता दुर्योधनकुलान्तकः || १४ ||

विदुराक्रूरवरदो विश्वरुपप्रदर्शकः |
सत्यवाक् सत्यसङ्कल्पः सत्यभामारतो जयी || १५ ||

सुभद्रापूर्वजो विष्णुर्भीष्ममुक्तिप्रदायकः |
जगद्गरुर्जगन्नाथो वेणुनादविशारदः || १६ ||

वृषभासुरविध्वंसी बाणासुरबलान्तकः |
युधिष्ठिरप्रतिष्ठाता बर्हिबर्हावतंसकः || १७ ||

पार्थसारथिरव्यक्तो गीतामृतमहोदधिः |
कालीयफणिमाणिक्यरञ्जितश्रीपदाम्बुजः || १८ ||

दामोदरो यज्ञभोक्ता दानवेन्द्रविनाशकः |
नारायणः परम्ब्रह्म पन्नगाशनवाहनः || १९ ||

जलक्रीडासमासक्त गोपीवस्त्रापहारकः |
पुण्यश्लोकस्तीर्थपादो वेदवेद्यो दयानिधिः || २० ||

सर्वतीर्थात्मकः सर्वग्रहरुपी परात्परः |
एवं श्री कृष्णदेवस्य नाम्नामष्टोत्तरं शतम् || २१ ||

कृष्णनामामृतं नाम परमानन्दकारकम् |
अत्युपद्रवदोषध्नं परमायुष्यवर्धनम् || २२ ||

|| इति श्री नारदपञ्चरात्रे ज्ञानामृतसारे चतुर्थरात्रे उमामहेश्वरसंवादे धरणीशेषसंवादे श्री कृष्णअष्टोत्तर शतनाम स्तोत्रं सम्पूर्णम् ||         
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post