कामाख्या कवचम् | Kamakhya Kavacham |

 

कामाख्या कवचम्

कामाख्या कवचम्


ॐ कामाख्याकवचस्य मुनिर्बृहस्पतिः स्मृतः |
देवी कामेश्वरी तस्य अनुष्टुप्छन्द इष्यते ||

|| विनियोगः ||
सर्व्वसिद्धौ तंच शृण्वन्तु देवताः |
शिरः कामेश्वरि देवी कामाख्या चाक्षुषी मम ||

शारदा कर्णयुगलं त्रिपुरा वदनं तथा |
कण्ठे पातु महामाया हृदि कामेश्वरि पुनः ||

कामाख्या जठरे पातु शारदा पातु नाभितः |
त्रिपुरा पाश्वर्योः पातु महामाया तू मेहने ||

गुदे कामेश्वरी पातु कामाख्योरुद्वये तु माम् |
जनुनीः शारदा पातु त्रिपुरा पातु जंघयोः ||

महामाया पादयुगे नित्यं रक्षतु कामदा |
केशे कोटेश्वरी पातु नासायां पातु दीर्घिका ||

( शुभगा ) दन्तसंघाते मातंग्यवतु चांगयोः |
बाह्वोर्म्मां ललिता पातु पाण्योस्तु वनवासिनी ||

विन्धयवासिन्यंगुलीषु श्रीकामा नखकोटिषु |
रोमकूपेषु सर्व्वेषु गुप्तकामा सदावतु ||

पादांगुलिपार्ष्णिभागे पातु मां भुवनेश्वरी |
जिह्वायां पातु मां सेतुः कः कण्ठाभ्यन्तरेऽवतु ||

पातु नश्चान्तरे वक्षः ईः पातु जठरान्तरे |
सामिन्दुः पातु मां वस्तौ विन्दुर्व्विद्वन्तरेऽवतु ||

ककारस्त्वचि मां पातु रकारोऽस्थिषु सर्व्वदा |
लकारः सर्व्वनडिषु ईकारः सर्व्वसन्धिषु ||

चन्द्रः स्नायुषु मां पातु विन्दुर्मज्जासु सन्ततम् |
पूर्व्वस्यां दिशि चाग्नेय्यां दक्षिणे नैरृते तथा ||

वारुणे चैव वायव्यां कौवरे हरमन्दिरे |
अकाराद्यास्तु वैष्णवा अष्टौ वर्णास्तु मंत्रगाः ||

पान्तु तिष्ठन्तु सततं समुद्भवविवृद्धये |
ऊर्ध्वाधः पातु सततं मान्तु सेतुद्वयं सदा ||

नवाक्षराणि मन्त्रेषु शारदा मंत्रगोचरे |
नवस्वरास्तु मां नित्यं नासादिषु समन्ततः ||

वातपित्तकफेभ्यस्तु त्रिपुरायास्तु त्र्यक्षरम् |
नित्यं रक्षतु भूतेभ्यः पिशाचेभ्यस्तथैव च ||

तत् सेतु सततं पाता क्रव्याद्भ्यो मान्निवारकौ |
नमः कामेश्वरी देवीं महामायां जगन्मयीम् ||

या भूत्वा प्रकृतिर्नित्यं तनोति जगदायतम् |
कामाख्यामक्षमाला भयवरदकरां सिद्धसूत्रैकहस्तां ||

श्वेतप्रेतोपरिस्थां मणिकनकयुतां कुंकुमापीतवर्णाम् |
ज्ञानध्यानप्रतिष्ठा मतिशयविनयां ब्रह्मशक्रादिवन्द्या ||

मग्नौ विन्द्वन्तमन्त्रप्रियतमविषयां नौमि विद्ध्यैरतिस्थाम् |
मध्ये मध्यस्थ भागे सततविनमिता 
भावहारावली या लीला लोकस्य 
कोष्ठे सकलगुणयुता व्यक्तरुपैकनम्रा ||

विद्या विद्यैकशान्ता शमनशमकरी क्षेमकर्त्री वरास्या |
नित्यं पायात् पवित्रप्रणववरकरा कामपूर्व्वेश्वरी नः ||

इति हरः कवचं तनुकेस्थितं शमयति व्यतिक्रम्य शिवे यदि |
इह गृहाण यतस्व विमोक्षणे सहित एष विधिः सह चामरैः ||

इतीदं कवचं यस्तु कमाख्यायाः पठेद् बुधः |
सुकृत् तं तु महादेवी तनु व्रजति नित्यदा ||

नाधिव्याधिभयं तस्य न क्रव्याद्भ्यो भयं तथा |
नाग्नितो नापि तोयेभ्यो न रिपुभ्यो न राजतः ||

दीर्घायुर्बहुभोगी च पुत्रपौत्रसमन्वितः |
आवर्त्तयन् शतं देवी मन्दिरे मोदते परे ||

यथा तथा भवेद् बद्धः संग्रामेऽन्यत्र वा बुधः |
तत्क्षाणदेव मुक्तः स्यात् स्मरणात् कवचस्य तु ||

|| अस्तु ||
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post