मनसा देवी स्तोत्र | Mansa Devi Stotra

 
मनसा देवी स्तोत्र
मनसा देवी स्तोत्र

देवि त्वां स्तोतुमिच्छामि साध्विनां प्रवरां पराम् |
परात्परां च परमां नहि ज्ञातुं क्षमोऽधुना ||

स्तोत्राणां लक्षणं वेदे स्वभावाख्यानतः परम् |
न क्षमः प्रकृतिं वक्तुं गुणानां तव सुव्रते ||

शुद्धसत्त्स्वरुपा त्वं कोपहिंसाविवर्जिता |
न च शप्तो मुनिस्तेन त्यत्क्या च त्वया यतः ||

त्वं मया पूजिता साध्वी जननी च यथाऽदितिः |
दयारुपा च भगिनी क्षमारुपा यथा प्रसूः ||

त्वया मे रक्षिताः प्राणाः पुत्रदाराः सुरेश्वरिः |
अहं करोमि त्वां पूज्यां मम प्रीतिश्च वर्धते ||

नित्यं यद्यपि पूज्या त्वं भवेऽव जगदम्बिके |
तथाऽपि तव पूजां वे वर्धयामि पुनः पुनः ||

ये त्वामाषाढसंक्रांत्यां पूजयिष्यन्ति भक्तितः |
पंचम्यां मनसाख्यायां मासान्ते वा दिने दिने ||

पुत्रपौत्रादयस्तेषां वर्धन्ते च धनानि च |
यशस्विनेः कीर्तिमन्तो विद्यावन्तो गुणान्विताः ||

ये त्वां न पूजयिश्यन्ति नन्दंत्यज्ञानतो जनाः |
लक्ष्मीहीना भविष्यन्ति तेषां नागभयं सदा ||

त्वं स्वर्गलक्ष्मीः स्वर्गे च वैकुंठे कमलाकला |
नारायणांशो भगवान् जरत्कारुर्मुनीश्वरः ||

तपसा तेजसा त्वां च मनसा ससृजे पिता |
अस्माकं रक्षणायैव तेन त्वं मनसाभिधा ||

मनसा देवितुं शक्ता चाऽऽत्मना सिद्धयोगिनी |
तेन त्वं मनसादेवी पूजिता वंदिता भवे ||
यां भक्त्या मनसा देवाः पूजयन्त्यनिशं भृशम् ||

तेना त्वां मनसादेवी प्रवदन्ति पुराविदः |
सत्त्वरुपा च देवी त्वं शश्वत्सत्त्वनिषेवया ||

यो हि यद्भावयेन्नित्यं शतं प्राप्नोति तत्समम् |
इदं  स्तोत्रं पुण्यबीजं तां संपूज्य च यः पठेत् ||

तस्य नागभयं नास्ति तस्य वंशोद्भवस्य च |
विषं भवेत्सुधातुल्यं सिद्धस्तोत्रं सदा पठेत् ||

पञ्चलक्षजपेनैव सिद्धस्तोत्रो भवेन्नरः |
सर्पशायी भवेत्सोऽपि निश्चितं सर्पवाहनः ||

|| इति श्री ब्रह्मवैवर्तपुराणे महेन्द्रकृतं मनसास्तोत्रं संपूर्णम् ||

karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post