मनसा देवी स्तोत्र | Mansa Devi Stotra
मनसा देवी स्तोत्र
देवि त्वां स्तोतुमिच्छामि साध्विनां प्रवरां पराम् |परात्परां च परमां नहि ज्ञातुं क्षमोऽधुना ||
स्तोत्राणां लक्षणं वेदे स्वभावाख्यानतः परम् |न क्षमः प्रकृतिं वक्तुं गुणानां तव सुव्रते ||
शुद्धसत्त्स्वरुपा त्वं कोपहिंसाविवर्जिता |न च शप्तो मुनिस्तेन त्यत्क्या च त्वया यतः ||
त्वं मया पूजिता साध्वी जननी च यथाऽदितिः |दयारुपा च भगिनी क्षमारुपा यथा प्रसूः ||
त्वया मे रक्षिताः प्राणाः पुत्रदाराः सुरेश्वरिः |अहं करोमि त्वां पूज्यां मम प्रीतिश्च वर्धते ||
नित्यं यद्यपि पूज्या त्वं भवेऽव जगदम्बिके |तथाऽपि तव पूजां वे वर्धयामि पुनः पुनः ||
ये त्वामाषाढसंक्रांत्यां पूजयिष्यन्ति भक्तितः |पंचम्यां मनसाख्यायां मासान्ते वा दिने दिने ||
पुत्रपौत्रादयस्तेषां वर्धन्ते च धनानि च |यशस्विनेः कीर्तिमन्तो विद्यावन्तो गुणान्विताः ||
ये त्वां न पूजयिश्यन्ति नन्दंत्यज्ञानतो जनाः |लक्ष्मीहीना भविष्यन्ति तेषां नागभयं सदा ||
त्वं स्वर्गलक्ष्मीः स्वर्गे च वैकुंठे कमलाकला |नारायणांशो भगवान् जरत्कारुर्मुनीश्वरः ||
तपसा तेजसा त्वां च मनसा ससृजे पिता |अस्माकं रक्षणायैव तेन त्वं मनसाभिधा ||
मनसा देवितुं शक्ता चाऽऽत्मना सिद्धयोगिनी |तेन त्वं मनसादेवी पूजिता वंदिता भवे ||यां भक्त्या मनसा देवाः पूजयन्त्यनिशं भृशम् ||
तेना त्वां मनसादेवी प्रवदन्ति पुराविदः |सत्त्वरुपा च देवी त्वं शश्वत्सत्त्वनिषेवया ||
यो हि यद्भावयेन्नित्यं शतं प्राप्नोति तत्समम् |इदं स्तोत्रं पुण्यबीजं तां संपूज्य च यः पठेत् ||
तस्य नागभयं नास्ति तस्य वंशोद्भवस्य च |विषं भवेत्सुधातुल्यं सिद्धस्तोत्रं सदा पठेत् ||
पञ्चलक्षजपेनैव सिद्धस्तोत्रो भवेन्नरः |सर्पशायी भवेत्सोऽपि निश्चितं सर्पवाहनः ||
|| इति श्री ब्रह्मवैवर्तपुराणे महेन्द्रकृतं मनसास्तोत्रं संपूर्णम् ||
मनसा देवी स्तोत्र | Mansa Devi Stotra
Reviewed by karmkandbyanandpathak
on
1:44 PM
Rating:

No comments: