पुण्याहवाचन श्लोकाः | Punyahvachan Shloka |

 

पुण्याहवाचन श्लोकाः

पुण्याहवाचन श्लोकाः



भूमि का स्पर्श करें |
विश्वाधारासि धरणी शेषनागोपरिस्थिता |
उद्धतासि वराहेण कृष्णने शतबाहुना ||

यव चढ़ावें
यव तिलाः सुरश्रेष्ठा कम्बुजाश्च सुशोभनः |
वासुदेव जगन्नाथ प्रीत्यर्थ परमेश्वरः ||

कलशस्थापन 
हेमरुप्यादिसंभूतं ताम्रजं सुदृढन्नवम् |
कलशन्धौतकल्माषं छिद्रवर्णविवर्जितम् ||

कलश में जल छोड़ें
जीवनं सर्वजीवानां पावनं पावनात्मकम् |
बीजं सर्वौषधीनां च तज्जलं पूरयाम्यहम् ||

कलश में चन्दन छोड़ें
श्रीखंडं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् |
विलेपनं सुरश्रेष्ठ, चन्दनं प्रतिगृह्यताम् ||

कलश में सप्त धान्य छोड़ें
धान्यौषधी मनुष्याणां जीवनं परमं स्मृतम् |
क्षिप्तं यत् कार्य सम्भूतं कलशे प्रक्षिपाम्यहम् ||

कलश में सर्वोषधि डालें
देवेभ्यः पुर्वतो जाता देवेभ्य स्त्रियुगं पुरा |
शतं तनु च या बभ्रुर्जीवनं जीवनाय च ||

कलश में दूर्वा छोड़ें
दूर्वा ह्यमृत सम्पन्ना शतमूल्ला शताङ्कुरा |
शतं पातक संहर्त्री शतमायुष्य वर्धिनी ||

कलश में पंच पल्लव लगावें
अश्वत्थोदुम्बरः प्लक्षः चूतन्यग्रोधपल्लवाः |
पंचभंगा इति प्रोक्ता सर्वकर्म सुशोभना ||

कलश में पुष्प छोड़ें
विविधं पुष्प सञ्जातं देवानां प्रीतिवर्धनम् |
क्षिप्तं यत्कार्य सम्भूतं कलशे प्रक्षिपाम्यहम् ||

कलश में सुपारी छोड़ें
पूगीफलमिदं दिव्यं पवित्रं पापनाशनम् |
पुत्रं पौत्रादि फलदं कलशे प्रक्षिपाम्यहम् ||

कलश में दक्षिणा छोड़ें
हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः |
अनन्तपुण्यफलदं कलशे प्रक्षिपाम्यहम् ||


कलश में पंचरत्न छोड़ें
कनकं कुलिशन्नीलं पद्मरागंच मौक्तिम् |
एतानि पञ्चरत्नानि कलशे प्रक्षिपाम्यहम् ||

कलश में सप्तमृत्तिका छोड़ें
अश्वस्थानाद्गजस्थानाद् वल्मीकात्संगमाद् हृदात् |
राजद्वाराच्च गोष्ठाच्च मृदमानीय निःक्षिपेत् ||

कलश में रक्तसूत्र लपेटें
सूत्रं कार्पाससंभूतं ब्रह्मणा निर्मितं पुरा |
येन बद्धं जगत्सर्वं वेष्टनं कलशस्य च ||

पूर्वपात्र या कलश के ऊपर श्रीफल रखें
पिधानं सर्ववस्तूनां सर्वकार्यार्थ साधनाम् |
संपूर्णः कलशो येन पात्रं (श्रीफल) तत्कलशोपरि ||

प्रार्थना
नमो नमस्ते स्फटिकप्रभाय
सुश्वेतहाराय सुमङ्गलाय |
सुपाशहस्ताय जशाशनाय
जलाधिनाथाय नमोनमस्ते ||

|| पुण्याहवाचन ||
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post