श्री राम अष्टोत्तर शतनाम स्तोत्रम् | Shree Ram Ashtottar Shatnam Stotra |

 

श्री राम अष्टोत्तर शतनाम स्तोत्रम्

श्री राम अष्टोत्तर शतनाम स्तोत्रम् 

|| ध्यान ||
श्री राघवं दशरथात्मजमप्रमेयं सीतापतिं रघुकुलान्वयरत्नदीपम् |
आजानुबाहुमरविन्ददलायताक्षं रामं निशाचरविनाशकरं ||

|| स्तोत्र ||
श्री रामो रामभद्रश्च रामचन्द्रश्च शाश्वतः |
राजीवलोचनः श्रीमान् राजेन्द्रो रघुपुङ्गवः || १ ||

जानकीवल्लभो जैत्रो जितामित्रो जनार्दनः |
विश्वामित्रप्रियो दान्तः शरणत्राणतत्परः || २ ||

वालिप्रमथनो वाग्मी सत्यवाक् सत्यविक्रमः |
सत्यव्रतो व्रतधरः सदा हनुमदाश्रितः || ३ ||

कौसलेयः खरध्वंसी विराधवधपण्डितः |
विभीषणपरित्राता हरकोदण्डखण्डनः || ४ ||

सप्ततालप्रभेत्ता च दशग्रीवशिरोहरः |
जामदग्न्यमहादर्पदलनस्ताटकान्तकः || ५ ||

वेदान्तसारो वेदात्मा भवरोगस्य भेषजम् |
दूषणत्रिशिरोहन्ता त्रिमूर्तिस्त्रिगुणात्मकः || ६ ||

त्रिविक्रमस्त्रिलोकात्मा पुण्यचारित्रकीर्तनः |
त्रिलोकरक्षको धन्वी दण्डकारण्यकर्तनः || ७ ||

अहल्याशापशमनः पितृभक्तो वरप्रदः |
जितेन्द्रियो जितक्रोधो जितामित्रो जगद्गुरुः || ८ ||

ऋक्षवानरसंघाती चित्रकूटसमाश्रयः |
जयन्तत्राणवरदः सुमित्रापुत्रसेवितः || ९ ||

सर्वदेवादिदेवश्च मृतवानरजीवनः |
मायामारीचहन्ताच महादेवो महाभुजः || १० ||

सर्वदेवस्तुतः सौम्यो ब्रह्मण्यो मुनिसंस्तुतः |
महायोगो महोदारः सुग्रीवेप्सितराज्यदः || ११ ||

सर्वपुण्याधिकफलः स्मृतसर्वाघनाशनः |
अनादिरादिपुरुषः महापुरुष एव च || १२ ||

पुण्योदयो दयासारः पुराणपुरुषोत्तमः |
स्मितवक्त्रो स्मिताभाषी पूर्वभाषी च राघवः || १३ ||

अनन्तगुणगम्भीरो धीरोदात्तगुणोत्तमः |
मायामानुषचारित्रो महादेवादिपूजितः || १४ ||

सेतुकृज्जितवारीशः सर्वतीर्थमयो हरिः |
श्यामाङ्ग: सुन्दरः शूरः पीतवासा धनुर्धरः || १५ ||

सर्वयज्ञाधिपो यज्वा जरामरणवर्जितः |
शिवलिङ्गप्रतिष्ठाता सर्वापगुणवर्जितः || १६ ||

परमात्मा परं ब्रह्म सच्चिदानन्दविग्रहः |
परं ज्योतिः परं धाम पराकाशः परात्परः || १७ ||

परेशः पारगः पारः सर्वदेवात्मकः परः || १८ ||

|| इति श्री पद्मपुराणे उत्तरखण्डे श्रीराम अष्टोत्तर शतनाम स्तोत्र सम्पूर्णम् ||     
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post