श्री गोपाल अष्टोत्तर शतनाम स्तोत्रम् | Shree Gopal Ashtottar Shatnaam Stotra |

 

श्री गोपाल अष्टोत्तर शतनाम स्तोत्रम्

श्री गोपाल अष्टोत्तर शतनाम स्तोत्रम्


|| ध्यान ||
कस्तुरीतिलकं लालाटपटले वक्षःस्थले कौस्तुभं
नासाग्रे वरमौक्तिकं करतले वेणुः करे कङ्कणंम् |
सर्वाङ्गे हरिचन्दनं सुललितं कण्ठे च मुक्तावली
गोपस्त्रीपरिवेष्टतो विजयते गोपालचूडामणिः ||

|| विनियोगः ||
ॐ अस्य श्रीगोपाल शतनाम स्तोत्रस्य नारद ऋषिः अनुष्टुप् छन्दः
श्री गोपालः परमात्मा देवता श्री गोपालप्रीत्यर्थे शतनामपाठे विनियोगः |

|| स्तोत्र ||
गोपालो गोपतिर्गोप्ता गोविन्दो गोकुलप्रियः |
गम्भीरो गगनो गोपीप्राणभृत् प्राणधारकः || १ ||

पतितानन्दनो नन्दी नन्दीशः कंससूदनः |
नारायणो नरत्राता नरकार्णवतारकः || २ ||

नवनीतप्रियो नेता नवीनघनसुन्दरः |
नवबालकवात्सल्यो ललितानन्दतत्परः || ३ ||

पुरुषार्थप्रदः प्रेमप्रवीणः परमाकृतिः |
करुणः करुणानाथः कैवल्यसुखदायकः || ४ ||

कदम्बकुसुमावेशी कदम्बवनमन्दिरः |
कादम्बीविमदामोदघूर्णलोचनपङ्कजः || ५ ||

कामी कान्तकलानन्दी कान्तः कामनिधिः कविः |
कौमोदकीगदापाणिः कवीन्द्रो गतिमान्हरः || ६ ||

कमलेशः कलानाथः कैवल्यः सुखसागरः |
केशवः केशिहा केशः कलिकल्मषनाशनः || ७ ||

कृपालुः करुणासेवी कृपोन्मीलितलोचनः |
स्वच्छन्दः सुन्दरः सुन्दः सुरवृन्दनिषेवितः || ८ ||

सर्वज्ञः सर्वदो दाता सर्वपापविनाशनः |
सर्वाह्लादकरः सर्वः सर्ववेदविदां प्रभुः || ९ ||

वेदान्तवेद्यो वेदात्मा वेदप्राणकरो विभुः |
विश्वात्मा विश्वविद्विश्वप्राणदो विश्ववन्दितः || १० ||

विश्वेशः शमनस्त्राता विश्वेश्वरः सुखप्रदः |
विश्वदो विश्वहारी च पूरकः करुणानिधिः || ११ ||

धनेशो धनदो धन्वी धीरो धीरजनप्रियः |
धरासुखप्रदो धाता दुर्धरान्तकरो धरः || १२ ||

रमानाथो रमानन्दो रसज्ञो हृदयास्पदः |
रसिको रसीदो रासी रासानन्दकरो रसः || १३ ||

राधिकाराधितो राधाप्राणेशः प्रेमसागरः |
नाम्नां शतं समासेन तव स्नेहात्प्रकाशितम् || १४ ||

अप्रकाश्यमिमं मन्त्रं गोपनीयं प्रयत्नतः |
यस्य तस्यैकपठनात्सर्वविद्यानिधिर्भवेत् || १५ ||

पूजयित्वा दयानाथं ततः स्तोत्रमुदीरयेत् |
पठनाद्देवदेवेशि भोगमुक्तफलं लभेत् || १६ ||

सर्वपापविनिर्मुक्तः सर्वदेवाधिपो भवेत् |
जपलक्षेण सिद्धं स्यात्सत्यं सत्यं न संशयः |
किमुक्तेनैव बहुना विष्णुतुल्यो भवेन्नरः || १७ ||

|| इति श्री हरगौरीसंवादे श्री गोपाल शतनाम स्तोत्रं सम्पूर्णम् ||
 
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post