चतुःश्लोकी भागवतम् | Chatuh Shloki Bhagavat |

 

चतुःश्लोकी भागवतम्

चतुःश्लोकी भागवत

|| श्री भगवान उवाच ||


अहमेवासमेवाग्रे नान्यद्यत्सदसत्परम् |
पश्चादहं यदेतच्च योऽवशिष्येत सोऽस्म्यहम् || 1 ||

ऋतेऽर्थं यत् प्रतीयेत न प्रतीयेत चात्मनि |
ताद्विद्यादात्मनो मायां यथाऽभासो यथा तमः || 2 ||

यथा महान्ति भूतानि भूतेषूच्चावचेष्वनु |
प्रविष्टान्यप्रविष्टानि तथा तेषु न तेष्वहम् || 3 ||

एतावदेव जिज्ञास्य तत्त्वजिज्ञासुनाऽत्मनः |
अन्वयव्यतिरेकाभ्यां यत् स्यात् सर्वत्र सर्वदा || 4 ||

|| चतुःश्लोकी भागवतं सम्पूर्णम् ||
Chalo satsang kariye

આચાર્ય શ્રી આનંદકુમાર પાઠક સાહિત્યાચાર્ય-સંસ્કૃતમાં B.a-M.a ૨૫ વર્ષની અવિરત યાત્રા બ્રહ્મરત્ન પુરસ્કાર વિજેતા - ૨૦૧૫ શાસ્ત્રી - આચાર્ય - ભૂષણ - વિશારદ કર્મકાંડ ભૂષણ -કર્મકાંડ વિશારદ જ્યોતિષ ભૂષણ - જ્યોતિષ વિશારદ

Post a Comment

Previous Post Next Post