शांति स्तोत्रम् | Shanti Stotra |

 

शांति स्तोत्रम्

शांति स्तोत्रम्


|| शान्तिपाठ || 
ॐ नश्यन्तु प्रेत कूष्माण्डा नश्यन्तु दूषका नराः |
साधकानां शिवाः सन्तु आम्नायपरिपालकाः || १ ||

जयन्ति मातरः सर्वाः जयन्ति योगिनीगणाः |
जयन्ति सिद्धडाकिन्यो जयन्ति गुरुपन्क्तयः || २ ||

जयन्ति साधवः सर्वे विशुद्धाः कौलिकाश्च ये |
समयाचार सम्पन्ना जयन्ति पूजका नराः || ३ ||

यजन्तु अणिमाः सिद्धा नन्दन्तु कुलदेवताः |
ऐन्द्राद्याः देवताः सपान्तु तृप्यन्तु वास्तुदेवताः || ४ ||

चन्द्रसूर्यादयो देवास्तुष्यन्तु मम भक्तितः |
नक्षत्राणि ग्रहा योगाः करणा राशयश्च ये || ५ ||

सर्वे ते सुखिनो यान्तु सर्पा नद्यश्च पक्षिणः |
पशवस्तुरगाश्चैव पर्वताः कन्दरा गुहाः || ६ ||

ऋषयो ब्राह्मणाः सर्वे शान्तिं कुर्वन्तु मे सदा |
शुभ निवेदिताः सन्तु मित्रास्तिष्ठन्तु पूजकाः || ७ ||

वेदाचार विमर्दनष्ट हृदया भ्रष्टाश्च ये साधकाः
ये ये पापधिया विदूषणकरा मन्निन्दकाः पूजकाः |
दृष्ट्वा च क्रमपूर्वमन्दहृदया ये कौलिका दूषकाः
ते ते यान्तु विनाशमत्र समये श्री भैरवस्याज्ञया || ८ ||

साधकानां च ये हिंस्त्रा सदेवाम्नायदूषकाः |
डाकिनीनां मुखे यान्तु मम निंन्दाकराश्च ये ||
द्वेष्टारः साधकानां च ते नश्यन्तु शिवाज्ञया || ९ ||

|| इति यामलोक्तं शांतिस्तोत्रं सम्पूर्णम् ||
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post