श्री कृष्ण कृत देवी स्तुति | Shree Krushana Krut Devi Stuti |

 

श्री कृष्ण कृत देवी स्तुति

श्री कृष्ण कृत देवी स्तुति


|| श्री कृष्ण उवाच ||

त्वमेव सर्वजननी मूलप्रकृतिरीश्वरी |
त्वमेवाद्या सृष्टिविधौ स्वेच्छया त्रिगुणात्मिका || १ ||

कार्यार्थे सगुणा त्वं च वस्तुतो निर्गुणा स्वयम् |
परब्रह्मस्वरुपा त्वं सत्या नित्या सनातनी || २ ||

तेजःस्वरुपा परमा भक्तानुग्रहविग्रहा |
सर्वस्वरुपा सर्वेशा सर्वाधारा परात्परा || ३ ||

सर्वबीजस्वरुपा च सर्वपूज्या निराश्रया |
सर्वज्ञा सर्वतोभद्रा सर्वमङ्गलमङ्गला || ४ ||

सर्वबुद्धिस्वरूपा च सर्वशक्तिस्वरूपिणी |
सर्वज्ञानप्रदा देवी सर्वज्ञा सर्वभाविनी || ५ ||

त्वं स्वाहा देवदाने च पितृदाने स्वधा स्वयम् |
दक्षिणा सर्वदाने च सर्वशक्तिस्वरुपिणी || ६ || 

निद्रा त्वं च दया त्वं च तृष्णा त्वं चात्मनः प्रिया |
क्षुत्क्षान्तिः शान्तिरीशा च कान्तिः सृष्टिश्च शाश्वती || ७ ||

श्रद्धा पुष्टिश्च तन्द्रा च लज्जा शोभा दया तथा |
सतां सम्पत्स्वरूपा च विपत्तिरसतामिह || ८ ||

प्रीतिरूपा पुण्यवतां पापिनां कलहांकरा |
शश्वत्कर्ममयी शक्तिः सर्वदा सर्वजीविनाम् || ९ ||

देवेभ्यः स्वपदोदात्री धातुर्धात्री कृपामयी |
हिताय सर्वदेवानां सर्वासुरविनाशिनी || १० ||

योगनिद्रा योगरूपा योगदात्री च योगिनाम् |
सिद्धिस्वरूपा सिद्धानां सिद्धिदा सिद्धयोगिनी || ११ ||

ब्राह्मणी माहेश्वरी च विष्णुमाया च वैष्णवी |
भद्रदा भद्रकाली च सर्वलोकभयणङ्करी || १२ ||

ग्रामे ग्रामे ग्रामदेवी गृहदेवी गृहे गृहे |
सतां कीर्तिः प्रतिष्ठा च निन्दा त्वमसतां सदा || १३ ||

महायुद्धे महामारी दुष्टसंहाररूपिणी |
रक्षास्वरूपा शिष्टानां मातेव हितकारिणी || १४ ||

वन्द्या पूज्या स्तुता त्वं च ब्रह्मादीनां च सर्वदा |
ब्राह्मण्यरूपा विप्राणां तपस्या च तपस्विनाम् || १५ ||

विद्या विद्यावतां त्वं च बुद्धिर्बुद्धिमतां सताम् |
मेधास्मृतिस्वरुपा च प्रतिभा प्रतिभावताम् || १६ ||

राज्ञां प्रतापररुपा च विशां वाणिज्यरूपिणी |
सृष्टौ सृष्टिस्वरुपा त्वं रक्षारुपा च पालने || १७ ||

तथान्ते त्वं महामारी विश्वस्य विश्वपूजिते |
कालरात्रिर्महारात्रिर्मोहरात्रिश्च मोहिनी || १८ ||

दुरत्यया में माया त्वं यया सम्मोहितं जगत् |
यया मुग्धो हि विद्वांश्च मोक्षमार्गं न पश्यति || १९ ||

इत्यात्मना कृतं स्तोत्रं दुर्गाया दुर्गनाशनम् |
पूजाकाले पठेद्यो हि सिद्धिर्भवति वाञ्चिता || २० ||


|| अस्तु ||
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post