श्री लक्ष्मीनृसिंह सहस्त्र नामावलिः | Shree Lakshmi Nrusinh Sahastra Namavali |

 

श्री लक्ष्मीनृसिंह सहस्त्र नामावलिः

श्री लक्ष्मीनृसिंह सहस्त्र नामावलिः



ॐ नारसिंहाय नमः |
ॐ वज्रदंष्ट्रय नमः |
ॐ वज्रिणे नमः |
ॐ वज्रदेहाय नमः |
ॐ वज्राय नमः |
ॐ वज्रनखाय नमः |
ॐ वासुदेवाय नमः |
ॐ वन्द्याय नमः |
ॐ वरदाय नमः |
ॐ वरात्मने नमः || १० ||

ॐ वरदाभयहस्ताय नमः |
ॐ वराय नमः |
ॐ वररुपिणे नमः |
ॐ वरेण्याय नमः |
ॐ वरिष्ठाय नमः |
ॐ श्रीवराय नमः |
ॐ प्रह्लादवरदाय नमः |
ॐ प्रत्यक्षवरदाय नमः |
ॐ परात्परपरेशाय नमः |
ॐ पवित्राय नमः || २० ||

ॐ पिनाकिने नमः |
ॐ पावनाय नमः |
ॐ प्रसन्नाय नमः |
ॐ पाशिने नमः |
ॐ पापहरिणे नमः |
ॐ पुरुष्टुताय नमः |
ॐ पुण्याय नमः |
ॐ पुरुहूताय नमः |
ॐ तत्पुरुषाय नमः |
ॐ तथ्याय नमः || ३० ||

ॐ पुराणपुरुषाय नमः |
ॐ पुरोधसे नमः |
ॐ पूर्वजाय नमः |
ॐ पुष्कराक्षाय नमः |
ॐ पुष्पराक्षाय नमः |
ॐ पुष्पहासाय नमः |
ॐ हासाय नमः |
ॐ महाहासाय नमः |
ॐ शार्ङ्गिणे नमः |
ॐ सिंहाय नमः |
ॐ सिंहराजाय नमः || ४० ||

ॐ जगद्वश्याय नमः |
ॐ अट्टहासाय नमः |
ॐ रोषाय नमः |
ॐ जलवासाय नमः |
ॐ भूतावासाय नमः |
ॐ भासाय नमः |
ॐ श्रीनिवासाय नमः |
ॐ खड्गिने नमः |
ॐ खड्गजिह्वाय नमः |
ॐ सिंहाय नमः || ५० ||

ॐ खड्गवासाय नमः |
ॐ मूलाधिवासाय नमः |
ॐ धर्मवासाय नमः |
ॐ धन्विने नमः |
ॐ धनञ्जयाय नमः |
ॐ धन्याय नमः |
ॐ मृत्युञ्जयाय नमः |
ॐ शुभञ्जयाय नमः |
ॐ सुत्राय नमः |
ॐ शत्रुञ्जयाय नमः || ६० ||

ॐ निरञ्जनाय नमः |
ॐ नीराय नमः |
ॐ निर्गुणाय नमः |
ॐ गुणाय नमः |
ॐ निष्प्रपञ्चाय नमः |
ॐ निर्वाणप्रदाय नमः |
ॐ निबिडाय नमः |
ॐ निरालम्बाय नमः |
ॐ नीलाय नमः |
ॐ निष्कलाय नमः || ७० ||

ॐ कलाय नमः |
ॐ निमेषाय नमः |
ॐ निबन्धाय नमः |
ॐ निमेशगमनाय नमः |
ॐ निर्द्वन्द्वाय नमः |
ॐ निराशाय नमः |
ॐ निश्चयाय नमः |
ॐ निराय नमः |
ॐ निर्मलाय नमः |
ॐ निबन्धाय नमः || ८० ||

ॐ निर्मोहाय नमः |
ॐ निराकृते नमः |
ॐ नित्याय नमः |
ॐ सत्याय नमः |
ॐ सत्कर्मनिरताय नमः |
ॐ सत्यध्वजाय नमः |
ॐ मुञ्जाय नमः |
ॐ मुञ्जकेशाय नमः |
ॐ केशिने नमः |
ॐ हरीशाय नमः || ९० ||

ॐ शेषाय नमः |
ॐ गुडाकेशाय नमः |
ॐ सुकेशाय नमः |
ॐ उर्ध्वकेशाय नमः |
ॐ केशिसंहारकाय नमः |
ॐ जलेशाय नमः |
ॐ स्थलेशाय नमः |
ॐ पद्मेशाय नमः |
ॐ उग्ररुपिणे नमः |
ॐ कुशेशयाय नमः || १०० ||

ॐ कूलाय नमः |
ॐ केशवाय नमः |
ॐ सूक्तिकर्णाय नमः |
ॐ सूक्ताय नमः |
ॐ रक्तजिह्वाय नमः |
ॐ रागिणे नमः |
ॐ दीप्तरुपाय नमः |
ॐ दीप्ताय नमः |
ॐ प्रदीप्ताय नमः |
ॐ प्रलोभिने नमः || ११० ||

ॐ प्रच्छिन्नाय नमः |
ॐ प्रबोधाय नमः |
ॐ प्रभवे नमः |
ॐ विभवे नमः |
ॐ प्रभञ्जनाय नमः |
ॐ पान्थाय नमः |
ॐ प्रमायाप्रमिताय नमः |
ॐ प्रकाशाय नमः |
ॐ प्रतापाय नमः |
ॐ प्रज्वलाय नमः || १२० ||

ॐ उज्ज्वलाय नमः |
ॐ ज्वालामालास्वरुपाय नमः |
ॐ ज्वलज्जिह्वाय नमः |
ॐ ज्वालिने नमः |
ॐ महोज्ज्वलाय नमः |
ॐ कालाय नमः |
ॐ कालमूर्तिधराय नमः |
ॐ कालान्तकाय नमः |
ॐ कल्पाय नमः |
ॐ कलनाय नमः || १३० ||

ॐ कृते नमः |
ॐ कालचक्राय नमः |
ॐ चक्राय नमः |
ॐ वषट्चक्राय नमः |
ॐ चक्रिणे नमः |
ॐ अक्रूराय नमः |
ॐ कृतान्ताय नमः |
ॐ विक्रमाय नमः |
ॐ क्रमाय नमः |
ॐ कृत्तिने नमः || १४० ||

ॐ कृत्तिवासाय नमः |
ॐ कृतघ्नाय नमः |
ॐ कृतात्मने नमः |
ॐ संक्रमाय नमः |
ॐ क्रुद्धाय नमः |
ॐ क्रान्तलोकत्रयाय नमः |
ॐ अरुपाय नमः |
ॐ स्वरुपाय नमः |
ॐ हरये नमः |
ॐ परमात्मने नमः || १५० || 

ॐ अजयाय नमः |
ॐ आदिदेवाय नमः |
ॐ अक्षयाय नमः |
ॐ क्षयाय नमः |
ॐ अघोराय नमः |
ॐ सुघोराय नमः |
ॐ घोरघोरतराय नमः |
ॐ अघोरवीर्याय नमः |
ॐ लसद्धोराय नमः |
ॐ घोराध्यक्षाय नमः || १६० ||

ॐ दक्षाय नमः |
ॐ दक्षिणार्याय नमः |
ॐ शम्भवे नमः |
ॐ अमोघाय नमः |
ॐ गुणौघाय नमः |
ॐ अनघाय नमः |
ॐ अघहारिणे नमः |
ॐ मेघनादाय नमः |
ॐ नादाय नमः |
ॐ मेधात्मने नमः || १७० ||

ॐ मेघवाहनरुपाय नमः |
ॐ मेघश्यामाय नमः |
ॐ मालिने नमः |
ॐ व्यालयज्ञोपवीताय नमः |
ॐ व्याघ्रदेहाय नमः |
ॐ व्याघ्रपादाय नमः |
ॐ व्याघ्रकर्मिणे नमः |
ॐ व्यापकाय नमः |
ॐ विकटास्याय नमः |
ॐ वीराय नमः || १८० ||

ॐ विष्टरश्रवसे नमः |
ॐ विकीर्णनखदंष्ट्राय नमः |
ॐ नखदंष्ट्रायुधाय नमः |
ॐ विष्वक्सेनाय नमः |
ॐ सेनाय नमः |
ॐ विह्वलाय नमः |
ॐ बलाय नमः |
ॐ विरुपाक्षाय नमः |
ॐ वीराय नमः |
ॐ विशेषाक्षाय नमः || १९० ||

ॐ साक्षिणे नमः |
ॐ वीतशोकाय नमः |
ॐ विस्तीर्णवदनाय नमः |
ॐ विधानाय नमः |
ॐ विधेयाय नमः |
ॐ विजयाय नमः |
ॐजयाय नमः |
ॐ विबुधाय नमः |
ॐ विभावाय नमः |
ॐ विश्वम्भराय नमः || २०० ||

ॐ वीतरागाय नमः |
ॐ विप्राय नमः |
ॐ विटङ्कनयनाय नमः |
ॐ विपुलाय नमः |
ॐ विनीताय नमः |
ॐ विश्वयोनये नमः |
ॐ चिदम्बराय नमः |
ॐ वित्ताय नमः |
ॐ विश्रुताय नमः |
ॐ वियोनये नमः || २१० ||

ॐ विह्वलाय नमः |
ॐ विकल्पाय नमः |
ॐ कल्पातीताय नमः |
ॐ शिल्पिने नमः |
ॐ कल्पनाय नमः |
ॐ स्वरुपाय नमः |
ॐ फणितल्पाय नमः |
ॐ तटित्प्रभाय नमः |
ॐ तार्याय नमः |
ॐ तरुणाय नमः || २२० ||

ॐ तरस्विने नमः |
ॐ तपनाय नमः |
ॐ तरक्षाय नमः |
ॐ तापत्रयहराय नमः |
ॐ तारकाय नमः |
ॐ तमोघ्नाय नमः |
ॐ तत्त्वाय नमः |
ॐ तपस्विने नमः |
ॐ तक्षकाय नमः |
ॐ तनुत्राय नमः || २३० ||

ॐ तटिने नमः |
ॐ तरलाय नमः |
ॐ शतरुपाय नमः |
ॐ शान्ताय नमः |
ॐ शतधाराय नमः |
ॐ शतपत्राय नमः |
ॐ तार्क्ष्याय नमः |
ॐ स्थितये नमः |
ॐ शतमूर्तये नमः |
ॐ शतक्रतुस्वरुपाय नमः || २४० ||

ॐ शाश्वताय नमः |
ॐ शतात्मने नमः |
ॐ सहस्त्रशिरसे नमः |
ॐ सहस्त्रवदनाय नमः |
ॐ सहस्त्राक्षाय नमः |
ॐ देवाय नमः |
ॐ दिशश्श्रोत्राय नमः |
ॐ सहस्त्रजिह्वाय नमः |
ॐ महाजिह्वाय नमः |
ॐ सहस्त्रमानधेयाय नमः || २५० ||

ॐ सहस्त्राक्षिधराय नमः |
ॐ सहस्त्रबाहवे नमः |
ॐ सहस्त्रचरणाय नमः |
ॐ सहस्त्रार्कप्रकाशाय नमः |
ॐ सहस्त्रायुधधारिणे नमः |
ॐ स्थूलाय नमः |
ॐ सूक्ष्माय नमः |
ॐ सुसूक्ष्माय नमः |
ॐ सुक्षुण्णाय नमः |
ॐ सुभिक्षाय नमः || २६० ||

ॐ सूराध्यक्षाय नमः |
ॐ शौरिणे नमः |
ॐ धर्माध्यक्षाय नमः |
ॐ धर्माय नमः |
ॐ लोकाध्यक्षाय नमः |
ॐ प्रजाध्यक्षाय नमः |
ॐ शिक्षाय नमः |
ॐ विपक्षक्षयमूर्तये नमः |
ॐ कालाध्यक्षाय नमः |
ॐ तीक्ष्णाय नमः || २७० ||

ॐ मुलाध्यक्षाय नमः |
ॐ अधोक्षजाय नमः |
ॐ मित्राय नमः |
ॐ सुमित्रवरुणाय नमः |
ॐ शत्रुघ्नाय नमः |
ॐ अविघ्नाय नमः |
ॐ विघ्नकोटिहराय नमः |
ॐ रक्षोघ्नाय नमः |
ॐ तमोघ्नाय नमः || २८० ||

ॐ भूतघ्नाय नमः |
ॐ भूताय नमः |
ॐ भूतवासाय नमः |
ॐ भूतिने नमः |
ॐ भूतवेतालघाताय नमः |
ॐ भूताधिपतये नमः |
ॐ भूतग्रहणविनाशाय नमः |
ॐ भूतसंयमिने नमः |
ॐ महाभूताय नमः |
ॐ भृगवे नमः || २९० ||

ॐ सर्वभूतात्मने नमः |
ॐ सर्वारिष्टविनाशाय नमः |
ॐ सर्वसम्पत्कराय नमः |
ॐ सर्वधाराय नमः |
ॐ शर्वाय नमः |
ॐ सर्वार्तिहरये नमः |
ॐ सर्वदुःख़प्रशान्ताय नमः |
ॐ सर्वसौभाग्यदायिने नमः |
ॐ सर्वज्ञाय नमः |
ॐ अनन्ताय नमः || ३०० ||

ॐ सर्वशक्तिधराय नमः |
ॐ सर्वैश्वर्यप्रदात्रे नमः |
ॐ सर्वकार्यविधायिने नमः |
ॐ सर्वज्वरविनाशाय नमः |
ॐ सर्वरोगापहारिणे नमः |
ॐ सर्वाभिचारहन्त्रे नमः |
ॐ सर्वैश्वर्यविधायिने नमः |
ॐ पिङ्गाक्षाय नमः |
ॐ एकशृङ्गाय नमः |
ॐ द्विशृङ्गाय नमः || ३१० ||

ॐ मरीचये नमः |
ॐ बहुशृङ्गाय नमः |
ॐ लिङ्गाय नमः |
ॐ महाशृङ्गाय नमः |
ॐ माङ्गल्याय नमः |
ॐ मनोज्ञाय नमः |
ॐ मन्तव्याय नमः |
ॐ महात्मने नमः |
ॐ महादेवाय नमः |
ॐ देवाय नमः || ३२० ||

ॐ मातुलुङ्गधराय नमः |
ॐ महामायाप्रसूताय नमः |
ॐ प्रस्तुताय नमः |
ॐ मायिने नमः |
ॐ अनन्तानन्तरुपाय नमः |
ॐ मायिने नमः |
ॐ जलशायिने नमः |
ॐ महोदराय नमः |
ॐ मन्दाय नमः |
ॐ मददाय नमः || ३३० ||

ॐ मदाय नमः |
ॐ मधुकैटभहन्त्रे नमः |
ॐ माधवाय नमः |
ॐ मुरारये नमः |
ॐ महावीर्याय नमः |
ॐ धैर्याय नमः |
ॐ चित्रवीर्याय नमः |
ॐ चित्रकूर्माय नमः |
ॐ चित्राय नमः |
ॐ चित्रभावने नमः || ३४० ||

ॐ मायातीताय नमः |
ॐ मायाय नमः |
ॐ महावीराय नमः |
ॐ महातेजाय नमः |
ॐ बीजाय नमः |
ॐ तेजोधाम्ने नमः |
ॐ बीजिने नमः |
ॐ तेजोमयनृसिंहाय नमः |
ॐ चित्रभावने नमः |
ॐ महादंष्ट्राय नमः || ३५० ||

ॐ तुष्टाय नमः |
ॐ पुष्टिकराय नमः |
ॐ शिपिविष्टाय नमः |
ॐ हृष्टाय नमः |
ॐ पुष्टाय नमः |
ॐ परमेष्ठीने नमः |
ॐ विशिष्टाय नमः |
ॐ शिष्टाय नमः |
ॐ गरिष्टाय नमः |
ॐ इष्टदायिने नमः || ३६० ||

ॐ ज्येष्ठाय नमः |
ॐ श्रेष्ठाय नमः |
ॐ तुष्टाय नमः |
ॐ अमिततेजसे नमः |
ॐ अष्टाङ्गन्यस्तरुपाय नमः |
ॐ सर्वदुष्टान्तकाय नमः |
ॐ वैकुण्ठाय नमः |
ॐ वैकुण्ठाय नमः |
ॐ केशिकण्ठाय नमः |
ॐ कण्ठीरवाय नमः || ३७० ||

ॐ लुण्ठाय नमः |
ॐ निःशठाय नमः |
ॐ हठाय नमः |
ॐ सत्त्वोद्रिक्ताय नमः |
ॐ रुद्राय नमः |
ॐ ऋग्यजुःसामगाय नमः |
ॐ ऋतुध्वजाय नमः |
ॐ वज्राय नमः |
ॐ मन्त्रराजाय नमः |
ॐ मन्त्रिणे नमः || ३८० ||

ॐ त्रिनेत्राय नमः |
ॐ त्रिवर्गाय नमः |
ॐ त्रिधाम्ने नमः |
ॐ त्रिशूलिने नमः |
ॐ त्रिकालज्ञानरुपाय नमः |
ॐ त्रिदेहाय नमः |
ॐ त्रिधात्मने नमः |
ॐ त्रिमूर्तिविद्याय नमः |
ॐ त्रितत्त्वज्ञानिने नमः |
ॐ अक्षोभ्याय नमः || ३९० ||

ॐ अनिरुद्धाय नमः |
ॐ अप्रमेयाय नमः |
ॐ भानवे नमः |
ॐ अमृताय नमः |
ॐ अनन्ताय नमः |
ॐ अमिताय नमः |
ॐ अमितौजसे नमः |
ॐ अपमृत्युविनाशाय नमः |
ॐ अपस्मारविघातिने नमः |
 ॐ अन्नदात्रे नमः || ४०० ||

ॐ अन्नरुपाय नमः |
ॐ अन्नाय नमः |
ॐ अन्नभुजे नमः |
ॐ नाद्याय नमः |
ॐ निरवद्याय नमः |
ॐ विद्याय नमः |
ॐ अद्भुतकर्मणे नमः |
ॐ सद्योजाताय नमः |
ॐ सङ्घाय नमः |
ॐ वैद्युताय नमः || ४१० ||

ॐ अध्वातीताय नमः |
ॐ सत्त्वाय नमः |
ॐ वागतीताय नमः |
ॐ वाग्मिने नमः |
ॐ वागीश्वराय नमः |
ॐ गोपाय नमः |
ॐ गोहिताय नमः |
ॐ गवाम्पतये नमः |
ॐ गन्धर्वाय नमः |
ॐ गभीराय नमः || ४२० ||

ॐ गर्जिताय नमः |
ॐ ऊर्जिताय नमः |
ॐ पर्जन्याय नमः |
ॐ प्रबद्धाय नमः |
ॐ प्रधानपुरुषाय नमः |
ॐ पद्माभाय नमः |
ॐ सुनाभाय नमः |
ॐ पद्मनाभाय नमः |
ॐ मानिने नमः |
ॐ पद्मनेत्राय नमः || ४३० ||

ॐ पद्माय नमः |
ॐ पद्मायाः पतये नमः |
ॐ पद्मोदराय नमः |
ॐ पूताय नमः |
ॐ पद्मकल्पोद्भवाय नमः |
ॐ हृत्पद्मवासाय नमः |
ॐ भूपद्मोद्धरणाय नमः |
ॐ शब्दब्रह्मस्वरुपाय नमः |
ॐ ब्रह्मरुपधराय नमः | 
ॐ ब्रह्मणे नमः || ४४० ||

ॐ ब्रह्मरुपाय नमः |
ॐ पद्मनेत्राय नमः |
ॐ ब्रह्मदाय नमः |
ॐ ब्राह्मणाय नमः |
ॐ ब्रह्मब्रह्मात्मने नमः |
ॐ सुब्रह्मण्याय नमः |
ॐ देवाय नमः |
ॐ ब्रह्मण्याय नमः |
ॐ त्रिवेदिने नमः |
ॐ परब्रह्मस्वरुपाय नमः || ४५० ||

ॐ परब्रह्मात्मने नमः |
ॐ ब्रह्मशिरसे नमः |
ॐ अश्वशिरसे नमः |
ॐ अथर्वशिरसे नमः |
ॐ नित्यमशनिप्रमिताय नमः |
ॐ तीक्ष्णदंष्ट्राय नमः |
ॐ लोलाय नमः |
ॐ ललिताय नमः |
ॐ लावण्याय नमः |
ॐ लवित्राय नमः || ४६० ||

ॐ भासकाय नमः |
ॐ लक्षणज्ञाय नमः |
ॐ लक्षाय नमः |
ॐ लक्षणाय नमः |
ॐ लसद्दीप्ताय नमः |
ॐ लिप्ताय नमः |
ॐ विष्णवे नमः |
ॐ प्रभविष्णवे नमः |
ॐ वृष्णिमूलाय नमः |
ॐ कृष्णाय नमः || ४७० ||

ॐ श्रीमहाविष्णवे नमः |
ॐ महासिंहाय नमः |
ॐ हारिणे नमः |
ॐ वनमालिने नमः |
ॐ किरीटिने नमः |
ॐ कुण्डलिने नमः |
ॐ सर्वाङ्गाय नमः |
ॐ सर्वतोमुखाय नमः |
ॐ सर्वतःपाणिपादोरसे नमः |
ॐ सर्वतोऽक्षिशिरोमुखाय नमः || ४८० ||

ॐ सर्वेश्वराय नमः |
ॐ सदातुष्टाय नमः |
ॐ समर्थाय नमः |
ॐ समरप्रियाय नमः |
ॐ बहुयोजनमायताय नमः |
ॐ बहुयोजनमायताय नमः |
ॐ बहुयोजनहस्तांन्धये नमः |.....
ॐ बहुयोजननासिकाय नमः |
ॐ महारुपाय नमः |
ॐ महावक्त्राय नमः || ४९० ||

ॐ महादंष्ट्राय नमः |
ॐ महाभुजाय नमः |
ॐ महानादाय नमः |
ॐ महारौद्राय नमः |
ॐ महाकायाय नमः |
ॐ महाबलाय नमः |
ॐ आनाभेर्ब्रह्मणो रुपाय नमः |
ॐ आगलाद्वैष्णवाय नमः |
ॐ आशीर्षाद्रन्धमीशानाय नमः |
ॐ तदग्रे सर्वतः शिवाय नमः || ५०० ||

ॐ नारायणनारसिंहाय नमः |
ॐ नारायणवीरसिंहाय नमः |
ॐ नारायणक्रूरसिंहाय नमः |
ॐ नारायणदिव्यसिंहाय नमः |
ॐ नारायणव्याघ्रसिंहाय नमः |
ॐ नारायणपुच्छसिंहाय नमः |
ॐ नारायणपूर्णसिंहाय नमः |
ॐ नारायणरौद्रसिंहाय नमः |
ॐ भीषणभद्रसिंहाय नमः |
ॐ विह्वलनेत्रसिंहाय नमः || ५१० ||

ॐ बृंहितभूतसिंहाय नमः |
ॐ निर्मलचित्रसिंहाय नमः |
ॐ निर्जितकालसिंहाय नमः |
ॐ कल्पितकल्पसिंहाय नमः |
ॐ कामदकामसिंहाय नमः |
ॐ भुवनैकसिंहाय नमः |
ॐ विष्णवे नमः |
ॐ भविष्णवे नमः |
ॐ सहिष्णवे नमः |
ॐ भ्राजिष्णवे नमः || ५२० ||

ॐ जिष्णवे नमः |
ॐ पृथिव्यै नमः |
ॐ अन्तरिक्षाय नमः |
ॐ पर्वताय नमः |
ॐ अरण्याय नमः |
ॐ कलाकाष्ठाविलिप्ताय नमः |...
ॐ मुहूर्तप्रहरादिकाय नमः |
ॐ अहोरात्राय नमः |
ॐ त्रिसन्ध्याय नमः |
ॐ पक्षाय नमः || ५३० ||

ॐ मासाय नमः |
ॐ ऋतवे नमः |
ॐ वत्सराय नमः |
ॐ युगादये नमः |
ॐ युगभेदाय नमः |
ॐ संयुगे युगसन्धिभ्यो नमः |
ॐ नित्याय नमः |
ॐ नैमित्तिकाय नमः |
ॐ दैनाय नमः |
ॐ महाप्रलयाय नमः || ५४० ||

ॐ करणाय नमः |
ॐ कारणाय नमः |
ॐ कर्त्रे नमः |
ॐ भर्त्रे नमः |
ॐ हर्त्रे नमः |
ॐ ईश्वराय नमः |
ॐ सत्कर्त्रे नमः |
ॐ सत्कृतये नमः |
ॐ गोप्त्रे नमः |
ॐ सच्चिदानन्दविग्रहाय नमः || ५५० ||

ॐ प्राणिनां प्राणाय नमः |
ॐ सर्वदेहिनां प्रत्यगात्मने नमः |
ॐ सुज्योतिषे नमः |
ॐ परंज्योतिषे नमः |
ॐ आत्मज्योतिषे नमः |
ॐ सनातनाय नमः |
ॐ ज्योतिषे नमः |
ॐ लोकस्वरुपाय नमः |
ॐ ज्योतिषे नमः |
ॐ ज्योतिषां पतये नमः || ५६० ||

ॐ स्वाहाकाराय नमः |
ॐ स्वधाकराय नमः |
ॐ वषट्काराय नमः |
ॐ कृपाकराय नमः |
ॐ हन्तकाराय नमः |
ॐ निराकाराय नमः |
ॐ वेगाकाराय नमः |
ॐ शङ्कराय नमः |
ॐ अकारादिहकारान्ताय नमः |
ॐ काराय नमः || ५७० ||

ॐ लोककारकाय नमः |
ॐ एकात्मने नमः |
ॐ अनेकात्मने नमः |
ॐ चतुरात्मने नमः |
ॐ चतुर्भुजाय नमः |
ॐ चतुर्मूर्तये नमः |
ॐ चतुर्दंष्ट्राय नमः |
ॐ चतुर्वेदमयाय नमः |
ॐ उत्तमाय नमः |
ॐ लोकप्रियाय नमः || ५८० ||

ॐ लोकगुरवे नमः |
ॐ लोकेशाय नमः |
ॐ लोकनायकाय नमः |
ॐ लोकसाक्षिणे नमः |
ॐ लोकपतये नमः |
ॐ लोकात्मने नमः |
ॐ लोकलोचनाय नमः |
ॐ लोकाधाराय नमः |
ॐ बृहल्लोकाय नमः |
ॐ लोकालोकमयाय नमः || ५९० ||

ॐ विभवे नमः |
ॐ लोककर्त्रे नमः |
ॐ विश्वकर्त्रे नमः |
ॐ कृतावर्ताय नमः |
ॐ कृतागमाय नमः |
ॐ अनादये नमः |
ॐ अनन्ताय नमः |
ॐ अभूताय नमः |
ॐ भूतविग्रहाय नमः |
ॐ स्तुतये नमः || ६०० ||

ॐ स्तुत्याय नमः |
ॐ स्तवप्रिताय नमः |
ॐ स्तोत्रे नमः |
ॐ नेत्रे नमः |
ॐ नियामकाय नमः |
ॐ गतये नमः |
ॐ मतये नमः |
ॐ पित्रे नमः |
ॐ मात्रे नमः |
ॐ गुरवे नमः || ६१० ||

ॐ सख्ये नमः |
ॐ सुहृदश्चात्मरुपाय नमः |
ॐ मंत्ररुपाय नमः |
ॐ अस्त्ररुपाय नमः |
ॐ बहुरुपाय नमः |
ॐ रुपाय नमः |
ॐ पञ्चरुपधराय नमः |
ॐ भद्ररुपाय नमः |
ॐ रुढाय नमः |
ॐ योगरुपाय नमः || ६२० ||

ॐ योगिने नमः |
ॐ समरुपाय नमः |
ॐ योगाय नमः |
ॐ योगपीठस्थिताय नमः |
ॐ योगगम्याय नमः |
ॐ सौम्याय नमः |
ॐ ध्यानगम्याय नमः |
ॐ ध्यायिने नमः |
ॐ ध्येयगम्याय नमः |
ॐ धाम्ने नमः || ६३० ||

ॐ धामाधिपतये नमः |
ॐ धराधराय नमः |
ॐ धर्माय नमः |
ॐ धारणाभिरताय नमः |
ॐ धात्रे नमः |
ॐ सन्धात्रे नमः |
ॐ विधात्रे नमः |
ॐ धराय नमः |
ॐ दामोदराय नमः |
ॐ दान्ताय नमः || ६४० ||

ॐ दानवान्तकराय नमः |
ॐ संसारवैद्याय नमः |
ॐ भेषजाय नमः |
ॐ सीरध्वजाय नमः |
ॐ शीताय नमः |
ॐ वाताय नमः |
ॐ अप्रमिताय नमः |
ॐ सारस्वताय नमः |
ॐ संसारनाशनाय नमः |
ॐ अक्षमालिने नमः || ६५० ||

ॐ असिधर्मधराय नमः |
ॐ षट्कर्मनिरताय नमः |
ॐ विकर्माय नमः |
ॐ सुकर्माय नमः |
ॐ परकर्मविधायिने नमः |
ॐ सुशर्मणे नमः |
ॐ मन्मथाय नमः |
ॐ वर्माय नमः |
ॐ वर्मिणे नमः |
ॐ करिचर्मवसानाय नमः || ६६० ||

ॐ करालवदनाय नमः |
ॐ कवये नमः |
ॐ पद्मगर्भाय नमः |
ॐ भूतगर्भाय नमः |
ॐ घृणानिधये नमः |
ॐ ब्रह्मगर्भाय नमः |
ॐ गर्भाय नमः |
ॐ बृहद्गर्भाय नमः |
ॐ धूर्जटिने नमः |
ॐ विश्वगर्भाय नमः || ६७० ||

ॐ श्रीगर्भाय नमः |
ॐ जितारये नमः |
ॐ हिरण्यकवचाय नमः |
ॐ हिरण्यकवचाय नमः |
ॐ हिरण्यवर्णदेहाय नमः |
ॐ हिरण्याक्षविनाशिने नमः |
ॐ हिरण्यकशिपोर्हन्त्रे नमः |
ॐ हिरण्यनयनाय नमः |
ॐ हिरण्यरेतसे नमः |
ॐ हिरण्यवदनाय नमः || ६८० ||

ॐ हिरण्यशृङ्गाय नमः |
ॐ निःशृङ्गाय नमः |
ॐ शृङ्गिणे नमः |
ॐ भैरवाय नमः |
ॐ सुकेशाय नमः |
ॐ भीषणाय नमः |
ॐ आन्त्रमालिने नमः |
ॐ चण्डाय नमः |
ॐ रुण्डमालाय नमः |
ॐ दण्डधराय नमः || ६९० ||

ॐ अखण्डतत्त्वरुपाय नमः |
ॐ कमण्डलुधराय नमः |
ॐ खंडसिंहाय नमः |
ॐ सत्यसिंहाय नमः |
ॐ श्वेतसिंहाय नमः |
ॐ पीतसिंहाय नमः |
ॐ निलसिंहाय नमः |
ॐ निलाय नमः |
ॐ रक्तसिंहाय नमः |
ॐ हारिद्रसिंहाय नमः || ७०० ||

ॐ धूम्रसिंहाय नमः |
ॐ मूलसिंहाय नमः |
ॐ मूलाय नमः |
ॐ बृहत्सिंहाय नमः |
ॐ पातालस्थितसिंहाय नमः |
ॐ पर्वतवासिने नमः |
ॐ जलस्थसिंहाय नमः |
ॐ अन्तरिक्षस्थिताय नमः |
ॐ कालाग्निरुद्रसिंहाय नमः |
ॐ चण्डसिंहाय नमः || ७१० ||

ॐ अनन्तसिंहसिंहाय नमः |
ॐ अनन्तगतये नमः |
ॐ विचित्रसिंहाय नमः |
ॐ बहुसिंहस्वरुपिणे नमः |
ॐ अभयङ्करसिंहाय नमः |
ॐ नरसिंहाय नमः |
ॐ सिंहराजाय नमः |
ॐ नारसिंहाय नमः |
ॐ सप्ताब्घिमेखलाय नमः |
ॐ सत्यासत्यस्वरुपिणे नमः || ७२० ||

ॐ सप्तलोकान्तरस्थाय नमः |
ॐ सप्तस्वरमयाय नमः |
ॐ सप्तार्चीरुपदंष्ट्राय नमः |
ॐ सप्ताश्वरथरुपिणे नमः |
ॐ सप्तवायुस्वरुपाय नमः |
ॐ सप्तच्छन्दोमयाय नमः |
ॐ स्वच्छाय नमः |
ॐ स्वच्छरुपाय नमः |
ॐ स्वच्छन्दाय नमः |
ॐ श्रीवत्साय नमः || ७३० ||

ॐ सुवेधाय नमः |
ॐ श्रुतये नमः |
ॐ श्रुतिमूर्तये नमः |
ॐ शुचिश्रवाय नमः |
ॐ शूराय नमः |
ॐ सुप्रभाय नमः |
ॐ सुधन्विने नमः |
ॐ शुभ्राय नमः |
ॐ सुरनाथाय नमः |
ॐ सुप्रभाय नमः || ७४० ||

ॐ शुभाय नमः |
ॐ सुदर्शनाय नमः |
ॐ सूक्ष्माय नमः |
ॐ निरुक्ताय नमः |
ॐ सुप्रभाय नमः |
ॐ स्वभावाय नमः |
ॐ भवाय नमः |
ॐ विभवाय नमः |
ॐ सुशाखाय नमः |
ॐ विशाखाय नमः || ७५० ||

ॐ सुमुखाय नमः |
ॐ मुखाय नमः |
ॐ सुनखाय नमः |
ॐ सुदंष्ट्रय नमः |
ॐ सुरथाय नमः |
ॐ सुधाय नमः |
ॐ संख्याय नमः |
ॐ सुरमुख्याय नमः |
ॐ प्रख्याताय नमः |
ॐ प्रभाय नमः || ७६० ||

ॐ खट्वाङ्गहस्ताय नमः |
ॐ खेटमुद्गरपाणये नमः |
ॐ खगेन्द्राय नमः |
ॐ मृगेन्द्राय नमः |
ॐ नागेन्द्राय नमः |
ॐ दृढाय नमः |
ॐ नागकेयूरहाराय नमः |
ॐ नागेन्द्राय नमः |
ॐ अघमर्दिने नमः |
ॐ नदिवासाय नमः || ७७० ||

ॐ नग्नाय नमः |
ॐ नानारुपधराय नमः |
ॐ नागेश्वराय नमः |
ॐ नागाय नमः |
ॐ नमिताय नमः |
ॐ नराय नमः |
ॐ नागान्तकरथाय नमः |
ॐ नरनाराणाय नमः |
ॐ मत्स्यस्वरुपाय नमः |
ॐ कच्छपाय नमः || ७८० ||

ॐ यज्ञवराहाय नमः |
ॐ नरसिंहाय नमः |
ॐ विक्रमाकान्तलोकाय नमः |
ॐ वामनाय नमः |
ॐ महौजसे नमः |
ॐ भार्गवरामाय नमः |
ॐ रावणान्तकराय नमः |
ॐ बलरामाय नमः |
ॐ कंसप्रध्वंसकारिणे नमः |
ॐ बुद्धाय नमः || ७९० ||

ॐ बुद्धरुपाय नमः |
ॐ तीक्ष्णरुपाय नमः |
ॐ कल्किने नमः |
ॐ आत्रेयाय नमः |
ॐ अग्निनेत्राय नमः |
ॐ कपिलाय नमः |
ॐ द्विजाय नमः |
ॐ क्षेत्राय नमः |
ॐ पशुपालाय नमः |
ॐ पशुवक्त्राय नमः || ८०० ||

ॐ गृहस्थाय नमः |
ॐ वनस्थाय नमः |
ॐ यतये नमः |
ॐ ब्रह्मचारिणे नमः |
ॐ स्वर्गापवर्गदात्रे नमः |
ॐ भोक्त्रे नमः |
ॐ मुमुक्षवे नमः |
ॐ शालग्रामनिवासाय नमः |
ॐ क्षीराब्धिशयनाय नमः |
ॐ श्रीशैलाद्रिनिवासाय नमः || ८१० ||

ॐ शिलावासाय नमः |
ॐ योगिहृत्पद्मवासाय नमः |
ॐ महाहासाय नमः |
ॐ गुहावासाय नमः |
ॐ गुह्याय नमः |
ॐ गुप्ताय नमः |
ॐ गुरवे नमः |
ॐ मुलाधिवासाय नमः |
ॐ नीलवस्त्रधराय नमः |
ॐ पीतवस्त्राय नमः || ८२० ||

ॐ शस्त्राय नमः |
ॐ रक्तवस्त्रधराय नमः |
ॐ रक्तमालाविभूषाय नमः |
ॐ रक्तगन्धानुलेपिने नमः |
ॐ धुरन्धराय नमः |
ॐ धूर्ताय नमः |
ॐ दुर्धराय नमः |
ॐ धराय नमः |
ॐ दुर्मदाय नमः |
ॐ दुरन्ताय नमः || ८३० ||

ॐ दुर्धराय नमः |
ॐ दुर्निरिक्ष्याय नमः |
ॐ निष्ठाय नमः |
ॐ दुर्दर्शाय नमः |
ॐ द्रुमाय नमः |
ॐ दुर्भेदाय नमः |
ॐ दुराशाय नमः |
ॐ दुर्लभाय नमः |
ॐ दृप्ताय नमः |
ॐ दृप्तवक्त्राय नमः || ८४० ||

ॐ अदृप्तनयनाय नमः |
ॐ उन्मत्ताय नमः |
ॐ प्रमत्ताय नमः |
ॐ दैत्यारये नमः |
ॐ रसज्ञाय नमः |
ॐ रसेशाय नमः |
ॐ अरक्तरसनाय नमः |
ॐ पथ्याय नमः |
ॐ परितोषाय नमः |
ॐ रथ्याय नमः || ८५० ||

ॐ रसिकाय नमः |
ॐ उर्ध्वकेशोर्ध्वरुपाय नमः |
ॐ उर्ध्वरेतसे नमः |
ॐ सिंहाय नमः |
ॐ उर्ध्वसिंहाय नमः |
ॐ परप्रध्वंसकाय नमः |
ॐ शङ्खचक्रधराय नमः |
ॐ गदापद्मधराय नमः |
ॐ पञ्चबाणधराय नमः || ८६० ||

ॐ कामेश्वराय नमः |
ॐ कामाय नमः |
ॐ कामपालाय नमः |
ॐ कामिने नमः |
ॐ कामविहाराय नमः |
ॐ कामरुपधराय नमः |
ॐ सोमसूर्याग्निनेत्राय नमः |
ॐ सोमपाय नमः |
ॐ सोमाय नमः |
ॐ वामाय नमः || ८७० ||

ॐ वामदेवाय नमः |
ॐ सामस्वनाय नमः |
ॐ सौम्याय नमः |
ॐ भक्तिगम्याय नमः |
ॐ कूष्माण्डणगणनाथाय नमः |
ॐ सर्वश्रेयस्कराय नमः |
ॐ भीष्माय नमः |
ॐ भीप्रदाय नमः |
ॐ भीमविक्रमणाय नमः |
ॐ मृगग्रीवाय नमः || ८८० ||

ॐ जीवाय नमः |
ॐ जिताय नमः |
ॐ अजितकारिणे नमः |
ॐ जटिने नमः |
ॐ जामदग्न्याय नमः |
ॐ जातवेदसे नमः |
ॐ जपाकुसुमवर्णाय नमः |
ॐ जप्याय नमः |
ॐ जपिताय नमः |
ॐ जरायुजाय नमः || ८९० ||

ॐ अण्डजाय नमः |
ॐ स्वेदजाय नमः |
ॐ उद्भिजाय नमः |
ॐ जनार्दनाय नमः |
ॐ रामाय नमः |
ॐ जाह्नवीजनकाय नमः |
ॐ जराजन्मादिदूराय नमः |
ॐ प्रद्युम्नाय नमः |
ॐ प्रमोदिने नमः |
ॐ जिह्वारौद्राय नमः || ९०० ||

ॐ रुद्राय नमः |
ॐ वीरभद्राय नमः |
ॐ चिद्रूपाय नमः |
ॐ समुद्राय नमः |
ॐ कद्रुद्राय नमः |
ॐ प्रचेतसे नमः |
ॐ इन्द्रियाय नमः |
ॐ इन्द्रियज्ञाय नमः |
ॐ इन्द्रानुजाय नमः |
ॐ अतीन्द्रियाय नमः || ९१० ||

ॐ साराय नमः |
ॐ इन्दिरापतये नमः |
ॐ ईशानाय नमः |
ॐ ईड्याय नमः |
ॐ ईशिताय नमः |
ॐ इनाय नमः |
ॐ व्योमात्मने नमः |
ॐ व्योम्ने नमः |
ॐ व्योमकेशिने नमः |
ॐ वयोमाधाराय नमः || ९२० ||

ॐ व्योमवक्त्राय नमः |
ॐ असुरघातिने नमः |
ॐ व्योमदंष्ट्राय नमः |
ॐ व्योमवासाय नमः |
ॐ सुकुमाराय नमः |
ॐ रामाय नमः |
ॐ शुभाचाराय नमः |
ॐ विश्वस्मै नमः |
ॐ विश्वरुपाय नमः |
ॐ विश्वात्मकाय नमः || ९३० ||

ॐ ज्ञानत्मकाय नमः |
ॐ ज्ञानाय नमः |
ॐ विश्वेशाय नमः |
ॐ परात्मने नमः |
ॐ एकात्मने नमः |
ॐ द्वादशात्मने नमः |
ॐ चतुर्विंशतिमूर्तये नमः |
ॐ पञ्चविंशतिमूर्तये नमः |
ॐ षड्विंशकात्मने नमः |
ॐ सप्तविंशतिकात्मने नमः || ९४० ||

ॐ धर्मार्थकाममोक्षाय नमः |
ॐ विरक्ताय नमः |
ॐ भावशुद्धाय नमः |
ॐ सिद्धाय नमः |
ॐ साध्याय नमः |
ॐ शरभाय नमः |
ॐ प्रबोधाय नमः |
ॐ सुबोधाय नमः |
ॐ बुद्धिप्रियाय नमः |
ॐ स्त्रिग्धाय नमः || ९५० ||

ॐ विदग्धाय नमः |
ॐ मुग्धाय नमः |
ॐ मुनये नमः |
ॐ प्रियंवदाय नमः |
ॐ श्रव्याय नमः |
ॐ स्त्रुक्स्त्रुवाय नमः |
ॐ श्रिताय नमः |
ॐ गृहेशाय नमः |
ॐ महेशाय नमः |
ॐ ब्रह्मेशाय नमः || ९६० ||

ॐ श्रीधराय नमः |
ॐ सुतीर्थाय नमः |
ॐ हयग्रीवाय नमः |
ॐ उग्राय नमः |
ॐ उग्रवेगाय नमः |
ॐ उग्रकर्मरताय नमः |
ॐ उग्रनेत्राय नमः |
ॐ व्यग्राय नमः |
ॐ समग्रगुणशालिने नमः |
ॐ बालग्रहशालिने नमः || ९७० ||

ॐ पिशाचग्रहघातिने नमः |
ॐ दुष्टहनिहन्त्रे नमः |
ॐ निग्रहानुग्रहाय नमः |
ॐ वृषध्वजाय नमः |
ॐ वृष्णाय नमः |
ॐ वृषाय नमः |
ॐ वृषभाय नमः |
ॐ उग्रश्रवाय नमः |
ॐ शान्ताय नमः |
ॐ श्रुतिधराय नमः || ९८० ||

ॐ देवदेवेशाय नमः |
ॐ मधुसूदनाय नमः |
ॐ पुण्डरीकाक्षाय नमः |
ॐ दुरितक्षयाय नमः |
ॐ करुणासिन्धवे नमः |
ॐ समितिञ्जयाय नमः |
ॐ नरसिंहाय नमः |
ॐ गरुडध्वजाय नमः |
ॐ यज्ञानेत्राय नमः |
ॐ कालध्वजाय नमः || ९९० ||

ॐ जयध्वजाय नमः |
ॐ अग्निनेत्राय नमः |
ॐ अमरप्रियाय नमः |
ॐ महानेत्राय नमः |
ॐ भक्तवत्सलाय नमः |
ॐ धर्मनेत्राय नमः |
ॐ करुणाकराय नमः |
ॐ पुण्यनेत्राय नमः |
ॐ अभीष्टदायकाय नमः |
ॐ जयसिंहरुपाय नमः || १००० ||

ॐ नरसिंहरुपाय नमः |
ॐ रणसिंहरुपाय नमः |
ॐ नरसिंहरुपाय नमः || १००३ ||

|| इति श्री नृसिंहपुराणे श्री लक्ष्मीनृसिंहसहस्त्रनामावलिः सम्पूर्णा ||
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post