आठ महादान | Aath Mahadan |
आठ महादान आठ महादान आतुरे चोपरागे च द्वयं दानं विशिष्यते | अतोऽवश्यं प्रदातव्यमष्टदानं तिलादिकम् || तिला लो…
आठ महादान आठ महादान आतुरे चोपरागे च द्वयं दानं विशिष्यते | अतोऽवश्यं प्रदातव्यमष्टदानं तिलादिकम् || तिला लो…
नक्षत्र शान्ति स्तोत्र नक्षत्र शान्ति स्तोत्र कृत्तिका परमा देवी रोहिणी रुचिरानना || १ || श्रीमान् मृगशिरा …
भगवान विष्णु के दस नाम भगवान विष्णु के दस नाम मत्स्यः कूर्मो वराहश्च नारसिंहश्च वामनः | रामो रामश्च कृष्णश्च…
प्रदोष स्तोत्र प्रदोष स्तोत्र श्री गणेशाय नमः | जय देव जगन्नाथ जय शंङ्कर शाश्वत | जय सर्वसुराध्यक्ष जय सर…
एकादशी व्रत का परिचय एकादशी व्रत का परिचय भगवान श्री कृष्णचन्द्र अर्जुन से बोले कि एक बार नैमिषारण्य में श…
ध्रुवकृत भगवत्स्तुति ध्रुवकृत भगवत्स्तुति ध्रुव उवाच योऽन्तः प्रविश्य मम वाचमिमां प्रसुप्तां सञ्जीवयत्यखिलश…
श्री शिवा शिव द्वारा गणेश स्तोत्र श्री शिवा शिव द्वारा गणेश स्तोत्र श्रीशक्तिशिवावूचतुः ॐ नमस्ते गणनाथाय गण…
श्री एवं पुत्रकी प्राप्तिके लिये श्री एवं पुत्रकी प्राप्तिके लिये श्री एवं पुत्रकी प्राप्तिके लिये श्रीगणाधि…
परिवारमें पारस्परिक प्रेम प्राप्तिके लिये परिवारमें पारस्परिक प्रेम प्राप्तिके लिये सुवर्णवर्णसुन्दरं सितैकदन…
द्वादशज्योतिर्लिङ्गानि द्वादशज्योतिर्लिङ्गानि १. सौराष्ट्र प्रदेश में श्री सोमनाथ २. श्री शैल पर श्री मल्लि…
पितृ मन्त्र पितृ मन्त्र पितरो का एक ऐसा मंत्र जिनके केवल तीन बार स्मरण करने मात्र भर पितृ प्रसन्न होकर खुश…
पाशुपतास्त्र शांति प्रयोग पाशुपतास्त्र शांति प्रयोग पाशुपतास्त्र शांति प्रयोग यह पाशुपतास्त्र विद्या भगवान्…
मातृका स्तोत्र मातृका स्तोत्र गणेश ग्रहनक्षत्र योगिनीं राशिरुपिणीम् | देवीं मन्त्रमयीं नौमि मातृकां पीठरूप…
कश्यप कृत गणेश कवच कश्यप कृत गणेश कवच || गौर्यवाच || एषोऽतिचपलो बालो दैत्यान्हन्ति बहूनपि || अग्रे किं कर्म…
शमी वृक्ष का महत्व शमी वृक्ष का महत्व शमी वृक्ष का हमारे धर्म में बहुत ही महत्व बताया हुआ है | यह वृक्ष भग…
पञ्चश्लोकि गणेशपुराण पञ्चश्लोकि गणेशपुराण श्रीविघ्नेशपुराणसारमुदितं व्यासाय धात्रा पुरा तत्खण्डं प्रथमं मह…
वेदसार शिवस्तवः वेदसार शिवस्तवः पशूनां पतिं पापनाशं परेशं गजेन्द्रस्य कृत्तिं वसानं वरेण्यम् | जटाजूटमध्ये …
Our website uses cookies to improve your experience. Learn more
Ok